SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्राक [१३] श्रीजीवा- जिज्ञासुः पुच्छति-'ते णं भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्दर्शनिवं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुज्ञानः ॥ गतं दर्शन- प्रतिपत्ता जीवाभि०द्वारं, ज्ञानद्वारमाह-'ते णं भंते जीवा' इत्यादि, अज्ञानत्वं मिथ्यादृष्टित्वात् , तदपि चाज्ञानत्वं मत्यज्ञान ताज्ञानापेक्षया, तथा चाह सूक्ष्मपृमलयगि- -नियमा दुअण्णाणी' त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुवाहानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, थ्वीकायाः रीयावृत्तिः यत उक्तम्---"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ।। १ ।। तस्मात्प्रभृति सू०१३ ज्ञानविवृद्धिद्देष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोदृग्भिः ॥२॥" योगद्वारमाह-'ते णं भंते' इत्यादि ॥१८॥ |पाठसिद्धम् ।। गतं योगद्वारमधुनोपयोगद्वारं, सत्रोपयोगो द्विविधः-साकारोऽनाकारश्व, तत्राकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः "आगारो उ विसेसों" इति वचनात् , सह आकारो यस्य येन वा स साकारो-ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयासकः, उक्तं च ज्ञानाज्ञाने पञ्च त्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलग्विषयसषनाकारः ॥ १॥" तत्र क एषामुपयोगः ? इति जिज्ञासुः पृच्छति-'ते णं भंते !' इत्यादि निगदसिद्ध, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ॥ साम्प्रतमाहारद्वारमाह-ते ण भंते इत्यादि, 'ते' सूक्ष्मपूथिवीकायिका: णमिति वाक्यालकारे भदन्त ! जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रह्णासम्भवात् , न हि सङ्ख्यातप्रदेशामका असयातप्रदेशात्मका वा स्कन्धा | जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रत्तोऽसङ्ख्यातनदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्य स्थितिकानि मध्यमस्थितिकानि उ||त्कृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् , आह च मूलटीकाकार:-काल-15 पूरब अनुक्रम REAKISCESS [१४] 24-24 ~46~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy