SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 4 पर श्रीजीवाजीवाभि प्रत सूत्रांक [१३५] मलयगिरीयावृत्तिः ॥२१८॥ दीप अनुक्रम [१७३] क्वंभेणं सेसं तं चेव जाव समुग्गया णवरं बहुवयणं भाणितव्वं । विजयाए णं रायवाणीए ए- प्रतिपत्तौ गमेगे दारे अट्ठसयं चकज्झयाणं जाव अट्ठसत सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव मनुष्या० स पुव्यावरण विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीति मक्खायं ॥ बि विजयाजयाए णं रायहाणीए एगमेगे दारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पपणसा, तेसिणं राजधानी भोमाण (भूमिभागा) जल्लोया (घ) पउमलया० भत्तिचित्ता ॥ तेसि णं भोमार्ण बहुमज्झदेस- उद्देशः२ भाए जे ते नवमनवमा भोमा तेसि भोमाणं वहुमज्झदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सू०१३५ सीहासणवण्णओ जाच दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णता । तेसि णं दाराणं उत्तिम (उबरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइछत्ता, एवामेव पुब्वावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया ॥ (सू०१३५) 'कहि णं भंते ! विजयस्से यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम! विजयस्यद्वारस्य पूर्वस्यां दिशि तिर्यग् असाधेयान् द्वीपसमुद्रान् 'व्यतित्रज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभि १ पृत्तिफारा अतिविशन्ति तोरण याविगाथात्रयं सूत्रादर्शगत पर न काप्यादर्शन दस्यत इद, अनेकेषु च स्थानेदेतिकारप्राप्तानागादशांनाभिदानी-17 |न्तनप्राप्यादानी च परस्पर भिमतमत्वात, सूत्रस्योपैचिश्यं न च वाश उपलभ्यते आदर्श इति निरुपाया वयं सत्रयोरेकनीफरणे. अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~446~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy