________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(देव०)], -------------------- मूलं [११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः ॥१६७॥
[११९]
दीप अनुक्रम [१५७]
SAX4
दीवे दी मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढबीए असीउत्तरे जोयणसयसहस्सबाहलाए उवरि एग जोयणसहस्सं ३ प्रतिपत्तौ ओगाहेत्ता हेहा पेग जोयणसहस्सं वजेत्ता मज्झे अबहत्तरे जोयणसयसहस्से एत्य उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणवा- देवाधिससयसहस्सा भवतीति मक्खायं, ते गं भवणा बाहिं बट्टा अंतो चउरंसा सेसं जहा दाहिणिलाणं जाव विहरंति, बली य एत्य वइ-8 कारः रोयणिंदे वइरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए भवणवाससयसहस्साणं सट्ठीए सा- उद्देशः१ माणियसाहस्सीणं तायचीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्इं परिसाणं सत्तहमणि- सू०११९ याणं सत्तहमणियाविईणं चउण्ड् य सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूणं उत्तरिलाणं असुरकुमाराण देवाणं दे-18 बीण य आहेवचं जाव विहरद" समस्तमिदं प्राग्वत् ।। सम्प्रति पर्षनिरूपणार्थमाह-'बलिस्स णं भंते! इत्यादि प्राग्वत् , नवरमिदमत्र देवदेवीस या स्थितिनानात्वम्-"वीस उ चवीस अट्ठावीस सहस्साण (होति ) देवाणं । अद्धपणचउद्धृट्टा देविसय बलिस्स परिसासु ॥१॥ अह तिण्णि अडाइजाई (होति) पलियदेवठिई । अडाइजा दोषिण य दिवडू देवीण ठिइ कमसो ॥ २॥"
कहि णं भंते ! नागकुमाराणं देवाणं भवणा पण्णसा?, जहा ठाणपदे जाव दाहिणिल्लावि पुच्छियव्या जाव धरणे इस्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति॥धरणस्स भंते! णागकुमारिंदस्स नागकुमाररपणो कति परिसाओ? पं०, गोयमा तिण्णि परिसाओ, ताओ चेव जहा चमरस्साधरणस्स णं भंते ! णागकुमारिंदस्स णागकुमाररन्नो अभितरियाए परिसाए कति
||१६७ देवसहस्सा पन्नत्ता?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्त?, गोयमा ! धरणस्स णं
51ॐॐॐ
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~3444