SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [११८] दीप अनुक्रम [१५६ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) - उद्देशक: [ ( देव०)], - मूलं [११८] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः मध्यमिकया सह गुणदोषप्रपञ्चकवनतो विस्तारितं पदं तत् 'प्रचण्डयन् प्रचण्डयन् विहरति' आज्ञाप्रधानः सन्नवश्यं कर्त्तव्यत्तया ६३ प्रतिपत्ती निरूपयन् तिष्ठति, यथेदं युष्माभिः कर्त्तव्यमिदं न कर्त्तव्यमिति तदेवं या एकान्ते गौरवमेव केवलमर्हति यया व सहोत्तममतिखा देवाधि| त्स्वल्पमपि कार्य प्रथमतः पर्यालोचयति सा गौरवविषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्त्तते इत्यभ्यन्तरिका, या तु गौरवाह + कारः पर्यालोचितं चाभ्यन्तरिकया पर्पदा सह अवश्यकर्त्तव्यतया निश्चितं न तु प्रथमतः सा किल गौरवे पर्यालोचनायां च मध्यमे भागे ९ उद्देशः १ ५ वर्त्तत इति मध्यमिका या तु गौरवं न जातुचिदप्यर्हति न च यया सह कार्य पर्यालोचयति केवलमादेश एवं यस्मै दीयते सा गौरसू० ११८ वानही पर्यालोचनायाञ्च वहिर्भावे वर्त्तत इति वाला । तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्त, सम्प्रत्येतदेवोपसंहरन्नाह' से ए एण (तेण) द्वेणमित्यादि पाठसिद्धं, यानि तु समिया चंडा जाता इति नामानि तानि कारणान्तरनिबन्धनानि, कारणान्तरं च ग्रन्थान्त रावसातव्यं, अन्त्र सङ्ग्रहणिगाथे— “चउवीस अट्ठवीसा बत्तीससदस्य देव चमरस्स । अद्भुट्टा तिन्नि तहा अड्डाइजा य देविसया ||१|| | अड्डाइजा य दोन्नि य दिवडूपलियं कमेण देवठिई पलियं दिवमेगं अद्धो देवीण परिसासु ॥ २ ॥" ॥ १६६ ॥ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः कहि णं भंते! उत्तरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव बली, एत्थ वइरोयशिंदे वइरोषणराया परिवसति जाव विहरति । बलिस्स णं भंते । वयरोयदिस्स बहरोaurat afa परिसाओ पण्णत्ताओ ?, गोयमा ! तिष्णि परिसा, तंजहा— समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया । बलिस्स णं वइरोयणिंदस्स बहरोयrरनो अभितरियाए परिसाए कति देवसहस्सा ? मज्झिमियाए परिसाए कति देवसहस्सा For P&Palise Chly अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते देवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम् ~ 342~ ।। १६६ ।। My
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy