________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -3
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[११४
-११७]
k
श्रीजीवा- रहिया कल्लाणगपवरमलाणुलेवणवरा भासुरवोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दियेणं फासेण दिनेणं संघय- ३ प्रतिपत्ती जीवाभिणं दिव्याए इडीए दिव्वाए जुईए दिवाए पहाए दिव्वाए छायाए दिवाए अचीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ|| देवाधिमलयगि-15 उज्जोवेमाणा, ते णं तत्थ साणं २ भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं वायत्तीसगाणं साणं साणं | कारः रीयावृत्ति लोगपालाणं साणं २ अग्गमहिसीणं साणं २ अणीयाणे साणं साणं अगियाहिबईणं साणं २ आयरक्खदेवसाहस्सीणं अण्णेसि च उद्देशः १
यहूर्ण भवणवासीणं देवाणं देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महबरगतं आणाईसरसेणावञ्चं कारेमाणा पालेमाणा महया- सू०११७ ॥१६॥
ऽऽहयनदृगीयवाइयतीतलतालघणमुइंगपडुप्पवाइयरवेणं दिब्वाई भोगभोगाई भुंजमाणा विहरति” अस्य व्याख्या-'असुराः' असुरकुमाराः, एवं नागकुमारा: सुवर्णकुमारा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा 'उदधिकुमारा दिकुमारा: पवनकुमाराः स्तनितकु|माराः, 'दशधा' दशप्रकाराः 'एते' अनन्तरोदिता असुरकुमाराद्यो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटादिविचित्रचिह्नगताच, तथाहि-असुरकुमारा भवनवासिनथूडामणिमुकुटरबाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूपणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमाराः भूपणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा: भूषणनियुक्तवरूपचिहधराः, वर्ष नाम शकस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूपणनियुक्तसिंहरूपचिह्नधराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिह्नधारिणः, दिकुमारा भूषणनियुक्तगजरूपचिहुधारिणः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूपणनियुक्तबर्द्धमानकरूपचिडधारिणः, भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मउडवरवद्धमाणनिजुत्तचित्तचिंधगया ॥१६॥ इति पाठदर्शनाद्, वर्द्धमानक-शरावसंपुटं, पुनः सर्वे कथम्भूताः ? इत्याह-'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीय
दीप अनुक्रम [१५२-१५५]
%
15%
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~332~