________________
आगम
(१४)
arita
प्रत
सूत्रांक
[१११]
दीप
अनुक्रम [१४५]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
प्रतिपत्ति: [३],
उद्देशक: [(मनुष्य)],
• मूलं [१११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ १५२ ॥
तच्छाति वा विडालाइ वा सुणगाति वा कोलसुणगाति वा कोकंतियानि वा ससगाति वा चिलति वा चिल्लाति वा?, हंता अस्थि, नो वेव पां ते अण्णमण्णस्स सिं या माणं किंचि आधा वा पचाएं वा उपायेति वा विच्छेद वा करेंति, पगतिभएका णं ते सावयगणा पण्णत्ता समणासो । अस्थि णं भंते! एगुरूपदीचे दीवे साठीति वा वीहीति गोधूमाति वा जवाति वा तिलाति वा इति ?, अस्थ, जो चैत्र णं सिं मनुयाणं परिभोगता हव्यमागच्छति । अस्थि भंते! गुरुपदीवे दीवे सत्ता पर दरीति वा सानि वा भिगृति वा वाति या विसमेति या विज्ञलेति वा धूलीति वा रेणूनि वा पंकेश वा चटणीति वा?, जो तिट्टे सम, एगुरुपदीवे णं दीवे समरमणिजे भूमिभागे पण ते समणाउसो! | अस्थि णं ते! गुरुपदी दीवे खाति वा कंटपति वा हिरपति वा सरानि वा सणकपवरानि वा पत्तकयवराइ वा असुतीति वा प्रतियाति वा भिवाह वा अयोक्खाति वा?, जो तिगडे समट्टे, बबनयखाणुकंटकही करणकथवर पसकपवर अतिप्रतियन्निगंधमचोक्वपरिवजिए णं गुरुवदीवे पण्णत्ते समणाउसो ! | अस्थि भंने गुरुयदीचे दीवे दंसाति वा मसगाति वा विसुयाति वा जूनाति वा विखति वा कुणाति वा?, यो निण सम, वगसमलगपिसुतजून लिख ढंकुणपरिवज्जिए णं एगुरुपदीये पण्णत्ते समणाउसो ! | अस्थि णं भंते! गुरुयद्रीचे अहीर वा
For P Perse Cly
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — मनुष्योद्देशकः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~314~
३ प्रतिपत्तौ
मनुष्याधि उद्देशः १ सू० १११
॥ १५२ ॥