________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रतिपत्ती
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
मनुष्या
FI धि०
उद्देशः१
सू०१११
॥१४९॥
दीप
चया अचंडा बिडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पपणत्ता समणाउसो!। तेसि गंभंते ! मणुयाणं केवतिकालस्स आहारट्टे समुप्पजति?, गोयमा! चउत्थभत्तस्स आहारहे समुप्पज्जति, एगोरुयमणुईणं भंते! केरिसए आगारभावपडोयारे पण्णत्ते?, गोयमा! ताओणं मणुईओ सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अचंतविसप्पमाणपउमसूमालकुम्मसंठितविसिहचलणाओ जुम्मिओ पीवरनिरंतरपुट्ठसाहितंगुलीता उण्णयरतियनलिणंव सुइणिदणखा रोमरहियवद्दलहसंठियअजहपणपसस्थलकवणअकोप्पजंघजुयला सुणिम्मियसुगूढ जाणुमंडलसुबासंधी कयलिफ्वभातिरंगसंठियणिवणसुकुमालमउयकोमलअविरलसमसहितसुजातवहपीवरणिरंतरोरू अट्ठावयवीचीपसंठियपसत्यविच्छिन्नपिहलसोणी वदणायामप्पमाणदुगुणितविसालमंसलगुबद्धजहणवरधारणीतो बजविराइयपसत्यलक्वणणिरोदरा तिवलिवलीयतणुणमियमज्झितातो उज्जयसससहितजयतणकसिणणिआदेजलडहसुविभत्तसुजातकंतसोभतरुइलरमणिजरोमराई गंगावत्तपदाहिणायत्ततरंगभंगुररविकिरणतरुणयोधितअकोसायंतपउमवणगंभीरवियडणाभी अणुभपसत्थपीणकुच्छी सण्णयपासा संगथपासा सुजायपासा मितमानियपीणरइथपासा अकरंडुयकणगरुयगनिम्मलसुजायणिम्वहयगातलट्ठी कंचणकलससमपमाणसमसहितसुजातलहनूचुयआमेलगजमलजुगलबहियअन्भुषणयरतियसंठियपयोधराओ भुयंगणु
SCORECASCRECRACK
अनुक्रम
[१४५]
॥१४॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~308~