________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या61 धि
उद्देशः१ ४०१११
॥१४५॥
दीप
-RRC-02
अनुक्रम [१४५]
मणुस्सा य मणुस्सीओ य आसयंति जाब विहरति, एगुरूयदीवे णं दीवे तत्य तत्थ देसे तहिं २ बहवे उद्दालका कोहाल का कनमाला णयमाला णट्टमाला सिंगमाला संग्खमाला दंतमाला सेलमालगा णाम सुमगणा पण्णत्ता समणाउसो! कुसविकुसविसुद्धमक्खमूला मूलमंतो कंदमंतो जाव बीयमलो पत्तेहि प पुरफेहि य अच्छषणपहिच्छपणा सिरीण अतीव २ उपसोभेमाणा उपसोहेमाणा चिटुंति, एकोग्यदीवे पां दीये लक्खा बहवे हेरुयालवणा मेस्यालवणा मेरुयालयणा सेझयालवणा सालवणा सरलवणा सत्तवणवणा पूतफलिवणा ग्वजरिवणा णालिपरिवणा कसबिकुसति जाय चिट्ठति, एगुरुढीचे णं तस्थ २ यहवे तिलया लवया नग्गोधा जाय रायकवा पंदिस्यग्या कुसविकुसवि० जाब चिट्ठति, एगुरुयदीवेणं तत्थ यहओ पउमलयाओ जाय सामलयाओ निचं कुसुमिताओ एवं लयावण्णओ जहा उववाइए जाय पडिरूवाओ, एकोख्यदीवे णं तस्थ २ बहवे सेरियागुम्मा जाव महाजातिगुम्मा ते णं गुम्मा दसद्धवषणं कुसुमं कुसुमंति विधूयग्गसाहा जेण वायविधूयम्गसाला एगुरुयदीवस्स बहसमरमणिजभूमिभागं मुक्कपुष्फपुंजोबयारकलियं करेंति, एकोस्यदीवे णं तत्थ २ बहओ बणरातीओ पण्णत्ताओ, ताओ णं वणरातीतो किण्हातो किण्होभासाओ जाव रम्माओ महामेहणिगुरुवभूताओ जाव महतीं गंधद्धणिं मुयंतीओ पासादीताओ४ । एगुरूयदीवे तस्थ २ यहवे मत्तंगा णाम दुमगणा पण्णत्ता समणा
C
१४५॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~300~