________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
CESS
[१०७
-१०८]
1%
X- RAGS
समुद्रं त्रीणि योजनशतान्यवगाह्याप्रान्तरे झुहिमवदंताया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेयर्थः, नब 'एकोनपञ्चाशानि' एकोनपञ्चाशदभिकानि योजनशतानि ९५९ परिक्षेपेण, परिमाणगणितभावना--"विक्वंभवग्गदहगुणकरणी वट्टस्स परिरो होइ" इति करणवशात्स्वयं कर्त्तव्या सुगमत्वात् ।।
साणं पउमवरवेतिया एगेणं वणसंडेणं सवओ समंता संपरिक्खित्ता । से णं वणसंडे देसणाई दो जोयणाई चकवालबिक्खंभेणं वेतियासमेणं परिक्वेवेणं पण्णत्ते, से णं वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवणओ तहेव निरवसेसं भाणियय्वं, तणाण य वाणगंधफासो सही तणाणं वावीओ उप्पायपव्यया पुढविसिलापट्टगा य भाणितब्वा जाव तत्थ ण बहवे वाणमंतरा देवा य देवीओ य आसयंनि जाव विहरति ।। (मू०११०) 'से ण'मित्यादि, स एकोरुकनामा द्वीप एकया पद्मवरवैदिकया एकेन बनपण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरवेदिकावर्णको बनपण्डवर्णकश्च वक्ष्यमाण जम्बूद्वीपजगत्युपरिपडाबरवेदिकावनपण्डवर्णकबद् भावनीयः, स च | ताबद् यावश्वरमं 'आसयंतीति पदम् ।।
गगोरुयदीवस्स णं दीवस्स अंतो बहसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुकवरेति वा, एवं सयणिजे भाणिलब्बे जाव युद्धविसिलापट्टगंसि तत्थ णं बहवे पगुरुयदीवया
दीप अनुक्रम [१४२-१४३]
68
जी०च०२५
~299~