SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-१], -------------------- मूलं [९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९९] तिए सूरिए उदेह एवइयाई नव ओवासंतराई, सेसं तं चेव, नो चेव णं ते विमाणे थीईवजा - महालया णं विमाणा पण्णता, समणाउसो! ॥ (सू०९९) लिरिक्वजोणिय उसओ पनमो॥ 'अस्थि णं भंते' इत्यादि, अतीति निपातो बहउँ 'सन्ति विद्यन्ते णमिति वाक्यालङ्कारे 'विमानानि विशेषतः पुण्यप्राणिभिर्मन्यन्ते-तगतसौख्यानुभवनेनानुभूयन्ते इति विमानानि, तान्येव नामपाहमाह-अचीपि-अचिर्नामानि, एवमचिरावानि अधिःप्रमाणि अर्चि:कान्तानि अचिर्वर्णानि अचिर्लेश्यानि अचिर्वजानि अर्चिःशृङ्गा(राणि) अर्चिःस(शिष्टानि अचि:कूदानि अचित्तरावतंसकानि | सर्वस झबया एकादश नामानि, भगवानाह-'हता अस्थि हति प्रत्यवधारणे अस्तीति निपातो पहथें सन्त्येवैतानि विमानानीति भावः । 'केमहालया णमित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि णमिति पूर्ववत् भदन्त ! तानि विमानानि प्रजमानि?, भगवानाह-गौतम! 'जाव य उएइ सूरों' इत्यादि, जम्बुद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरे मण्डले बर्तमानः सूर्यो यावति क्षेत्रे उदेति यावति च क्षेत्रे सूयोऽस्तमुपयाति, एतावन्ति त्रीणि अवकाशान्तराणि, उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः, अस्त्येतदू-बुज्या परिभावनीयमेतद् ययैकस्य विवक्षितस्य देवस्यैको बिक्रमः स्यान् , तत्र जम्बूद्वीपे सर्वोत्कृष्ट दिवसे सूर्य उदेति सप्तचत्वारिंशसहस्राणि द्वे शते त्रिपाट्यधिके योजनानामेकस्य च योजनस्सैकविंशतिः पष्टिभागा एतावति क्षेत्रे, उक्तच-सीयालीससहस्सा, दोणि सया जोषणाण तेवढी । इगवीस सविभागा ककडमाईमि पेच्छ नरा ॥ १॥ ४७२६३, एतावत्येव क्षेत्रे तस्मिन् सर्वोस्कृष्टे दिवसेऽस्तमुपयाति, तत्त एतरक्षेत्रं द्विगुणीकृतमुदयासापान्तरालप्रमाणं भवति, तचैतावत्-चतुर्नवतिः सहस्राणि पञ्च शतानि पड्डिंशत्यधिकानि योजनानामकस्य च योजनस्य [८] द्वाचत्वारिंशत्यष्टिभागा: ९४५२६४। एतावधिगुणीकृतं यथोक्तविमानपरिमाणक दीप अनुक्रम [१३३] ~285
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy