________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम"-3
प्रतिपत्ति : [१].-------------------------उद्देशक:-,---------------------- मूलं [३-५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३-५]
श्रीजीवा- Kगमे । अत कई मिदं सूत्रम्-से किं तं रूविअजीवाभिगमे, रूविअजीवाभिगमे चउबिहे पण्णत्ते, तं०-खंधा खंधदेसा खंधपएसा जीवाजीजीवाभि० परमाणुपुरगला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तलख्यापनार्थ, तथा चोक्तम्-“दबतो पुग्गलत्थिकाए
गं वाभि. मलयगि- अनन्ते" इत्यादि, स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहां बुद्धिपरिकल्पिता ह्यादिप्रदेशात्मका विभागाः, अत्रापि बहु-
II जीवाभिरीयावृत्तिः वचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनाथै, 'स्कन्धप्रदेशाः' स्कन्धानां स्कन्धत्वपरिणाममजहतां प्रकृष्टा देशा:-नि-18 गमः
विभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः स्कन्धलपरिणामरहिता: केवला: परमाणवः ।। अत ऊर्द्ध सूत्रमिदम्-ते समा
सतो पंचविधा पन्नत्ता, तंजहा-धण्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते दिपंचबिहा पन्नत्ता, तंजहा-कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे ।।
से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा-संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य (सू०६) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, जहा-अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य । से किं तं अणंतरसिद्धासंसारसमावणगजीवाभिगमे १, २ पपणरसविहे पण्णत्ते, तंजहा-लिस्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिम्हा । से किं तं परंपरसिद्धा
M ॥ ७॥ संसारसमावण्णगजीवाभिगमे, २ अणेगविहे पण्णत्ते, तंजहा-पढमसमयसिद्धा दुसमय
CATEGARMA
दीप अनुक्रम [३-५]]
अजीवाभिगमस्य प्ररुपणा
~24~