SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" -: प्रतिपत्ति : [१], ------------------------- उद्देशक: [-], ---------------------- मूलं [३-५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३-५] दीप दास स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं मृगयन्ते, आकाशवमात्रखोभयत्रापि तुल्यत्वात् , विशेषणमन्तरेण पाच वैशिष्टायोगान् , कारणान्तरं धर्माधर्मास्तिकायभावाभावावेष नापरमिति स्थितम् , अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावो न परस्पेत्यपि कुत: प्रमाणात्परिकल्प्यते !, आगमप्रमाणादिति चेत् तथाहि-तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावयेते न परत इति, यद्येवं तांगमप्रामाण्यवलादेव धर्माधर्मास्तिकायावपि गतिथितिनिवन्धनमिष्येयातां ॐ किमाकाशखण्डस्य निर्मूलस्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषाभित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं गङ्गलभूतम् , आदौ धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा च सम्प्रत्युक्षिप्ता वर्चते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानं, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मासिकाय इति तदनन्तरमधर्मास्तिकायस्थ, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्थ, यतः पुनरजीवसाधादवासमयस्य, अथवा इह धर्माधर्मासिकायौ विभू न भवतः, तद्विभुलेन तत्सामध्यंतो | जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगादौ तावत्प्रमाणो लोकः, शेषस्त्वलोक इति सिद्धम् , उक्तं च-"धर्माधर्मविभुखात्सर्वत्र च जीवपुद्गलविचारान् । नालोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ १॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सियति लोकस्तदविभुत्वात् ।। २।। हातात एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिप खात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकन्यापित्वादाकाशास्तिकायस्थ, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमजी०५०२ यस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं-सेत्तं अरूविअजीवाभि अनुक्रम [३-५]] Joice अजीवाभिगमस्य प्ररुपणा ~23~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy