SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८७] श्रीजीवा-15 ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति नारकाणां शरीरेषु वर्णप्रतिपादनार्थमाह-रय- प्रतिपत्ती जीवाभि णप्पभे'यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि वर्णेन प्रजातानि?, भगवानाह-गौतम! 'काला कालोभासा' उद्देशः२ मलयगि- इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाइ-रत्नप्रभापूधिवीनैरयिकागां नारकाणां रीयावृत्तिः भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्रज्ञतानि ?, भगवानाह-गौतम! 'से जहानामए अहिमडे इ वा' इत्यादि प्राग्वत्, एवं पृ- संहननसं थिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तभ्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-रयणप्पभापुढविनेरइयाणं भंते' इत्यादि, स्थानग॥११४॥ रजप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीरशानि स्पर्शन प्रज्ञतानि ?, भगवानाह-गौतम! स्फटितच्छविविच्छवयः, इहैकत्रन्धाद्या दछविशब्दस्त्वग्वाधी अपरत्र छायावाची, ततोऽयमर्थः-स्फटितया-राजिशतसङ्कलया त्वचा विच्छवयो-विगतच्छाया: स्फटितच्छविवि च्छवयः, तथा खरम(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि शुषिराणि-शुषिरशतकलितानि, ततः पयस्यापि पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपकेष्टकाध्यामतुल्यानीतिभावः, स्पर्शन प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद् यावदधःसप्तम्याम् ॥ सम्प्रत्युच्छासप्रतिपादनार्थभाह इमीसे णं भंते ! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्साए परिणमंति?, गोयमा! जे पोग्गला अणिवा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहेसत्तमाए, एवं आहारस्सवि सत्समुचि ॥ इमीसे णं भंते! रयण पु० नेरतियाण कति लेसाओ ॥११४॥ पण्णत्ताओ?, गोयमा! एका काउलेसा पपणत्ता, एवं सकरप्पभाएऽवि, चालुपप्पभाए पुच्छा, दो दीप अनुक्रम [१०३] ~238~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy