________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥ ८४॥
सूत्रांक
२ प्रतिपत्ता नपुंसके
बन्धस्थितिः प्रकारश्च
सू०६१ सावेदानाम
ल्पबहुत्वं
[६२]
जो णपुंसकाणं जलयराणं थलयराणं खहयराणं मणुस्सित्धीणं कम्मभूमियाणं अकम्मभूमियाण अंतरदीवियाणं मणुस्सपरिसाणं कम्मभूमियाणं अकम्म० अंतरदीवयाणं मणुस्सणघुसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देविस्थीर्ण भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं बेमाणिणीर्ण देव रिसाणं भवणवासिणीर्ण वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाय गवेजकाणं अणुत्तरोवधातियाण नेरइयणपुंसकाणं रयणप्पभापुरबिनेरहयनपुंसकाणं जाय अहेसत्तमपुढविणेरइयणपुंसकःण य कयरे २ हिन्तो अप्पा वा ४?, गोयमा! अंतरदीवअकम्मभूमकमणुस्सित्थीओ मगुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वस्थोवा, देवकुमउत्तरकुरुकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संग्वे०एवं हरियासरम्मगवास एवं हेमवतहेरपणथयभरहरवयकम्मभूमगमणुस्सपुरिसा दोवि संग्वे० भरहेरयतकम्म० मणुस्सित्थीओदोवि संखे० पुब्वविदेह अवरविदेहकम्मभूमकमणुस्सपुरिसा दोषि संखे०, पुण्यविदेहअवरविहे. हकम्म०मणुस्सित्थियाओ दोवि संखे० अणुत्तरोववातियदेवपुरिसा असंखेजगुणा उपरिमगेवेजा देवपुरिसा संखे० जाव आणते कप्पे देवपुरिसा संग्व० अधेसत्तमाए पुढचीए नेरइयणपुंसका असंखे० छट्ठीए पुढवीए नेरइयनपुंसका असं० सहस्सारे कप्पे देवपुरिसा असंखे० महासुफे कप्पे देव० असं० पंचमाए पुढवीए नेरइयनपुंसका असं० लंतए कप्पे देवपु० असं० चउत्थीए पुढवीए नेरइ.
दीप
--
अनुक्रम
-
[७०]
kA
॥८४॥
~178~