________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
NE
प्रत
श्रीजीवाजीवाभि मलयगिरोयावृत्तिः
सूत्रांक
२ प्रतिपत्ती नपुंसके
बन्ध| स्थितिः प्रकारश्च सू०६१ वेदानामल्पत्रहुन्वं
-%
[६२]
॥ ८३॥
अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकाणं कम्मभूमाणं अकम्म० अंतरदीविकाण य कयरे २ हिन्तो अप्पा वा ४?, गोयमा! अंतरदीवगा नगुस्मित्थियाओ मणुस्सपुरिसाण] य एते णं दुन्नि य तुल्लावि सव्वत्थोवा देवकुमउत्तरकुमकम्मभूमगमणुस्सिन्थियाओ मणुस्सपुरिसा एते णं दोनिवि तुल्ला संखे हरिवासरम्मवासअकम्मभूमकमणुस्सित्थियाउ मणुस्सपुरिसा य एते सि] णं दोनिवि तुल्ला संखे० हेमवतहेरपणवतअकस्मभूमकमणुस्सिन्धियाओ मणुस्मपुरिसाण य दोवि तुल्ला मंग्वे० भरहेरवतकम्मभूमगमणुस्मपुरिसा होवि मंग्व० भरहेरवतकम्ममणुस्सित्थियाओ दोवि संग्वे० । पुम्वविदेह अबरविदेहकम्मभूमगमणुस्सपुरिला दोवि संग्वे० पुब्वविदेह अवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि संवा अंतरदीवगमणुस्सणपुंसका असंवे० देवकुमउत्तरकुरुकम्मभूमकमणुस्सणपुंसका दोषि संग्वेजगुणा [प] नहेव जाव पुरवविदेहकम्मभूमकमणुस्सणपुंसका दोबि संग्वेजगुणा ।। एतासि णं भंते! देवित्धीणं भवणवासीणीणं चाणमन्तरीणीर्ण जोइसिणीणं बेमाणिणीणं देवपुरिमाणं भवणवासिणं जाव चेमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं णेरडयणपंसकाणं रयणप्पभापदविणेरडयणपुंसगाणं जाव अहे. सत्तमपुढविनेरइय० कतरे २ हिंतो अप्पा वा ४१, गोयमा! सवयोवा अणुत्तरोववातियदेवपुरिसा उवरिमगेवेजदेवपुरिसा संग्वेजगुणा तं चेव जाव आणते कप्पे देवपुरिमा संखेज गुणा,
दीप
अनुक्रम
[७०]
11८३॥
~ 176~