________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1,---------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
एकेन्द्रियनपुंसकप्रभसूत्र सुगम, भगवानाह-एकेन्द्रियतिर्यग्योनि कनपुंसकाः पञ्चविधाः प्रक्षमाः, तद्यथा-पृथिवी कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकास्तेजन्कायिकै केन्द्रियतिर्यग्योनिकनपुंसका वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका बनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः, उपसंहारमाह-'मेतं एगिंदियतिरिक्खजोणियनपुंसका' ॥ द्वीन्द्रिय-| नपुंसकप्रतिपादनार्थमाह-वेइंदिए'त्यादि, द्वीन्द्रियतिर्यग्बोनिक नपुंमका भदन्त ! कतिविधाः प्रज्ञप्ता: १, भगवानाह-गौतम || | अनेकविधा: प्रज्ञतान्तद्यथा-पुलाकिमिया” इत्यादि पूर्ववत्ताबक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमानिः । पञ्चेन्द्रियतिर्यग् योनिकन| पुंसका भदन्त ! कतिविधाः प्रज्ञाप्ता: , गौतम ! विविधाः प्रजपाः, लाथा-जलचराः खलचरा: बचराश्च, एते च प्राग्वत्सप्रभेदा
वक्तव्याः, उपसंहारमाह से तं पंचिंदियतिरिक्ख जोणियण'मगा। 'से किं तमित्यादि, अब के ने मनुष्यनपुंसका:?, मनुलायनपुंसकाबिविधाः प्रक्षनाः, तबधा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकान, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः ।। तुको भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह
पापुंसकस्सने ! केवलियं कालं ठिनी पणता?. गोयामा! जह. मो. 'उको तेसीसं सागरोबमाई रायनपुंसगस्स णं भंते ! केवनियं कालं ठिनी पण ता?, गोयमा ! जह० इमयामसहस्माई 'उको लेसीसं सागरोवमाई, सबसि टिनी भाणियवा जाव अधेस समापुनविनेरइया । निरिक्वजोणियणपुंसकस्स णं भने ! केवइयं कालं ठिनी प०, गोयमा !, जह• अंतो. उको पुवकोही । एगिंदियतिरिक्व जोणियणमक जह अंतो० को बावीसं वामसह
दीप अनुक्रम [६६]
~159~