________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीराजमश्नी
सूयाभ
मलयगिरी
निर्गमः
प्रत सुत्रांक
या दृचिः
म्०१६
॥४०॥
तयणतरं च णं पुण्णकलसभिंगार दिव्या य छत्तपडागा सचामरा दसणरतिया आलोयदरिसणिज्जा वाउ
यविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहाणुपुब्बीए संपत्थिया । तयणंतरं चणे वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवनं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गाहियं पुरतो अहाणुपुबीए संपत्थियं । तयाणंतरं च णं वइरामयवट्ठलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिए विसिटे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए [ परिमंडियाभिरामे ] वाउदुयविजयवेजयंतीपडागच्छत्तातिच्छनकलिते तुंगे गगणतलमणुलिहतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुब्बीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया मुसज्जा सवालंकारभूसिया महया भढचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहाणपबीए संपत्थिया। [ तयाणतरं च णं बहवे आभिआंगिया देवा देवीओ य सरहिं २ रूवेहिं साहिं २ विसेसेहिं सएहि २ विंदोहि सपाहिँ २ णेज्जाएहिं सएहिं २ णेवत्यहि पुरतो अहाणुपुबीए संपत्थिया ] तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सविडीए जाव रुवेर्ण सुरिया देवं पुरतो पासतो य मग्गतो य समणुगच्छति ॥ सू०१६॥
अनुक्रम
[१६]
all ४०॥
| भगवन्त-वन्दनार्थे सूर्याभदेवस्य गमनं
~89~