________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
-------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
१५
सूत्रांक
[१५]
दीप
श्रीराजपनी आलिंगपुकखरे इ वेति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इति- दिव्ययानमलयगिरीशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तियोतकाः, वाशब्दाः समुपये, मृदङ्गने लोकमतीतो मर्दलस्तस्य पुष्करं मृदङ्गापुष्कर करणम् या वृत्तिः परिपूर्ण पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीत, चन्द्रमण्डल सूर्यमण्डलं च यद्यपि तत्त्व
वृत्त्या उत्तानीकृतार्द्धकपित्थाकारं पीठपासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतालस्तथापि प्रतिभासते समतल ३१॥
इति तदुपादानं, आदर्शमण्डल सुप्रसिद्ध, 'उरम्भचम्मे इ. वेत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते । इति विशेषण
योगः, उरभ्रः-उरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्खममाणैः कीलककसहस्रः, महद्भिाह कीलकैस्ताढितं प्रायो मध्ये क्षामं भवति, तथारूफ्ताडासम्भवात् अतः शङ्खग्रहणं, 'चिततं ' विततीकृतं ताडितमिति ।
भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवन्नेहिं| मणीटिं उबसोभिते ' नानाविधा:-जातिभेदानानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि,
आव दीनि मणीनां लक्षणानि, तत्रावः प्रतीतः एफस्यावर्चस्य प्रत्यभिमुख आवतः प्रत्यावर्तः श्रेगिः-तथाविधविन्दुजा पङ्किकास्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषी लोकात्मत्येतस्पी। बर्द्धमानक-शरावसम्पुटं मत्स्यकाण्डकमफरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेषा सम्यम्मणिलक्षगवेदिनो लोकादेदितव्यो पुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवत्प्रत्याव-18३१॥ श्रेणिप्रश्रेणिस्वस्तिकसीवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपमपत्रसागरनाङ्गवासन्तीलतापमलताभ
अनुक्रम [१५]
REaratinidiaband
Jiangsurary.com
सूर्याभदेवस्य दिव्ययान करणं
~71~