________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
आभियो|गिकागमः
प्रत
चीन मतिः
श्रीराजमनी रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया शीघसञ्चरणात् 'त्वरितया त्वरा मलयगिरी- सञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रमणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया निरन्तरं या वृत्तिःशीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः
सा उदूना तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या तिर्यगसङ्ख्येयाना द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थः, ॥२०॥
गृहगृहेण मध्यंमध्येन पदंपदेन सुर्खसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अब- पतन्तोऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः, उल्लङ्घयन्त इत्ययः, शेष सुगम यावत्
देवाइ समणे भगवं महावीरे देवा एवं वदासी-पोराणमेयं देवा !जीयमेयं देवा! किञ्चमेयं देवा ! करणिजमेयं देवा! आइनमेयं देवा! अभणण्णायमेयं देवा! जण्णं भवणवइवाणमंतरजोइसियवेमाणिया देवा अरहते भगवते बंदति नमसंति बदिना नमंसिता तओ साई साई णामगोयाई साधिति तं पोराणमेयं देवा! जाव अम्भणुण्णायमेयं देवा ! ॥ (सू०९)
'देवाइ समणे स्यादि, देवादियोगात् देवादि श्रमणो भगवान महावीरस्तान देवानेवमवादीत-पुराणेषु भवं पौराणमेतत्कर्म सभी देवाः !, चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जीतमेतद्-वन्दनादिकं तीर्थकुद्यो भो देवा !
१ इतः पाक अभणुण्णायमेयमिति वृत्तिः ।
[८]
॥२०॥
SANERahimahinil
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं
~ 49~