________________
आगम (१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
वरिवन्दनजिग
प्रत
श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥१७॥
मिषा
सुत्रांक
गामियत्ताए भविस्सतित्तिकहु एवं संपेहेइ, एवं संपेहिता आभिओगे देवे सदावेद २ ना एवं वयासी (सू०६) -एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए पहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हिता संजमेणं तवसा अप्पाणं भावेमाणे विहरद
'सेयं खलु ' इत्यादि, श्रेयः 'खलु ' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च पणन्तुं सत्कारयितुं कुसुमाञ्जलिमोचनेन पूजयितुं सन्मानयितुम् उचितपतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं सेवितुम् ' इतिकृत्वा ' इतिहेतोः ‘एवं' यथा वक्ष्यमाणं तथा 'सम्पेक्षते । बुद्धया परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्येन योजनं अभियोगः--प्रेष्यकर्मसु व्यापार्यमाणत्वं अभियोगेन जीवन्तीत्याभियोगिकाः 'वेतनादेर्जीवन्तीति इकण्मत्ययः, आभियोगिकाः खकर्मकरास्तान् शब्दापयति-12 आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत्-एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां मियाःजवः प्राज्ञाः,
तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिखुनो आयाहिणपयाहिणं करेह करना बंदह णमंसह वंदिता णमंसित्ता साई साई नामगोयाई साहेह साहित्ता समणस्स भगवओ महावीरस्स (सव्वओ समंता) जोयणपरिमंडलं जंकिंचि
अनुक्रम
॥१७॥
SAMEnirahindi
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं
~ 43~