________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
----------- मूलं [७५-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७५-८०]
दीप
तस्थ ण बहहिं पुरिसेहि जाव उधर सत्ता बहण समण जोव परिभाएमाणे विहरइ ॥(सू० ७९) । तए ण से परसीराया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिई च णं पएसीराया समणोबासए जाए तप्पभिई च ण रजं च रहूं च बलं च वाहणं च कोसं च कोढागारं च पुरं च अंते. जरं च जणवयं च अणादायमा यावि विहरति । तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए फाय समुप्पजित्था-ऊप्पभिई च णं पएसी राया समाणोचासए जाए सप्पमिदं च णं रच रहूँ जाव अंतेउरं च ममंजणवयं च अणादायमा बिहरह, तै सेयं खलु मे पएर्सि राय केणथि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सू. रियत कुमारं रज्जे ठवित्ता सयमेव रज्जसिरि कारेमाणीए पालेमाणीए विहरित्तएत्तिकह एवं सपेहेद संहिता सरियकंतं कुमारं सहावेइ सद्दावित्ता एवं वयासी-जप्पभिई चणं पएसी राया समणोवासए जाए तप्पभिई चणं रज्जं च जाव अंतेउरं च णं जणवयं च माणस्सए य कामभोगे अणादायमाणे बिहरह, तै सेयं खलु तव पुत्ता ! पएसि राय केणइ सस्थप्पयोगेण वा जाव उदवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं सूरियकंते कुमारे सरियकताए देवीए एवं युत्ते समाणे सूरियकताए देवीए एयमहूँ जो आढाइ नो परियाणाइ तुसिणीए संचिइ, तए णं तीसे सरियकताए देवीए इमेयारूवे अजमथिए जाव समुप्पजित्था मा णं सूरियकंते इमारे पए.
अनुक्रम [७५-८०]
~2964