________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
----------- मूलं [६७-७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[६७-७४]
दीप अनुक्रम [६७-७४]
श्रीराजपनी
'अस्थि णं भंते ! एस पन्नाउवमा' अस्ति भदन्न ! प्रज्ञानो-बुद्धिविशेषादुपमा, 'अपगगणनायगे 'स्यादि, केशिप्रदेशिमलयगिरीया वृत्तिः
गणनायका:-प्रकृतिमहत्तराः दण्डनायका:-नन्त्रपाला राजेश्वरनलबरमाइम्बिक कौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रि- वादः
महान्त्रिगणकदौवारिकाः पागुक्तारूपाः अपात्या-राज्याधिष्ठायकाः चेटा:-पादलिकाः पीठम-मागुका नगर-मगर॥१४०॥
वासिप्रकृतयः निगमा:-कारणिकाः दता-अन्येषां गत्वा गनादेशनिवेदकाः संधिपाला-राज्यमन्धिरक्षका: 'नगरगुत्तिया' || इति नगररक्षाकारिणः 'ससक्वं' इनि ममाथि सहोद-सलोद्रं 'सगेवेज' ग्रीवानिबद्धकिंचिलोभ्रमित्यर्थः, ' अवा
उड ' अपावृबन्धनबद्धं चौरमिति । 'भेरि दंड चेति मेरी-हका दण्डो बादनदष्टः। 'वाम वामेण' मित्यादि, वाम मायामेन एवं दंर देणेत्यायपि भावनीय । 'देड नामेगे नो सन्नबह इति ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्य- 17
गालापेन मनोषयनि, चतुर्भङ्गो पाठसिद्धा, 'एवामेव पएसि! तुमंपि ववहारी' इति यद्यपि त्वं न सम्पगालापेन मां | संतोषयसि तथापि मम विषये भक्तिवहमानं च कुर्वन आयपुरुष इव व्यवहार्यव नाग्यवहागी, एतावता च 'मूढतराए तुम IT
पएसी! तओ कट्टहारयाओ' इत्यनेन बचसा यत् कालुष्यमापादितं तदपनीतं परमं च संतोष प्रापित इति । 'हंता Mi पएसी हथिस्स ! कुंथुस्सय समे चेव जीवे' इति प्रदेशानां तुल्यत्वात् , केवलं संकोचविकोचधर्मत्वात् कुन्धुशरीरे सं-1 | कुचितो भवति, हस्तिशरीरे विस्तुनः उक्तश-"आसज कंधुदेह तत्तियमिचो गयंमि गयमित्तो। न य संजुज्जइ जोबो संकोयविकोयहोहि ।अत्र न मयुमने जोयः पकोच विकोचदोपराभ्यामिति, नयोस्तस्य म्वभावनयाऽपागपात , तथा चार प्रदीदृष्टान्तो वक्ष्यते, अथवा 'कम्मतराए चेवे' त्यादि, 'कम्मे' आपुष्कलक्षणं क्रिया-कायिक्यादि आश्रयः-माणाति
१४०॥
SAREaratinine
केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा
~289~