________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [६७-७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६७-७४]
दीप अनुक्रम [६७-७४]
देवाणुप्पिया! कहाणं अडवि अणुपविसमाणा ममं एवं वयासी-अम्हे णं देवाणुप्पिया ! कट्ठाणं अडवि जाव पविट्ठा, तए णं अहं तत्तो मुहुर्ततरस्स तुझं असणं साहमित्तिकह जेणेव जोई जाव झियामि, तए णं तेसि पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तढे जाव उवएसलहे ते पुरिसे एवं वयासी-गच्छह णं तुझे देवाणुप्पिया ! पहाया कयबलिकम्मा जाव हब्वमागच्छेह जाणं अहं असणं साहेमितिका परियरं बंधइ २ परसुं गिण्हइ २त्ता सरं करेइ सरेण अराण महेइ जोई पारेइ २ जोई संधुक्खेड तेसिं पुरिसाणं असर्ग साइ, तए ण ते पुरिसा पहाया कयवलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणव उवागच्छंति, तए णं से पुरिसे तेसि पुरिसाणंहासणयरगयाणं तं विउल असणं पाणं खाइमं साइम उवणे, तए णं ते पुरिसा त विउलं असणं ४ आसाएमाणा वीसाएमाणा जावविहरति, जिमियभुत्ततरागया बिय समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं एवं वयासी-अहो णं तुम देवाणुप्पिया ! जड्डे मूटे अपडिए णिविष्णाणे अणुवएसलद्धे जे णं तुम इच्छसि कांसि दुहाफालियंसि वा जोति पासित्तए, से एएणणं पएसी! एवं बुबह मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ ८॥ (सू०७१ ) ॥ तए णं पएसी राया केसिकुमारसमणं एवं बयासी-जुत्तए णं भंते ! तुम्भं इयछेयाणं दक्खाणं चुहाणं कुसलाणं महामईण विणीवाणं विपणाणपत्ताण उवएसलडाणं अहं इमीसाए महालियाए महवपरिसाए मज्झे
Taurasurare.org
केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा
~284~