SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूलं [६७-७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६७-७४] दीप अनुक्रम [६७-७४] वा तुलियस्स केइ अणत्ते वा जाव लहुयत्ते वा?, णो तिणढे समझे, एवामेव पएसी! जीवस्स अगुरुलघुयत्तं पडुच्च जोवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नस्थि केइ आणते वा जाव लहुयत्ते वा, तं सहहाहि णं तुम पएसी!तं चेव ७१(म.७०) तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एसा जाव नो उवागच्छइ. एवं खलु भंते ! अहं अन्नया जाव चोरं उव. फेति, तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, तए णं अहं तं पुरिस दहा फालियं करेमि २त्ता सब्बतो समंता समभिलोएमि, नो चेव णं तत्व जीवं पासामि, एवं तिहा चउहा संखेज फालियं करेमिणो चेव णं तत्थ जीवं पासामि, जहणं भंते! अहंतं पुरिसं दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि वा जीव पासंतो तो णं अहं सहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा वा फालियंमि वा जीवं न पासामि तम्हा सुपतिट्ठिया मे पण्णा- जहा त जीवो त सरीरं तं चेव । तए णं केसिकुमारसमणे पएर्सि रायं एवं क्या से-मूहतराए गं तुमं पएसी ! साओ तुच्छतराओ, केणं भते! तुच्छतराए !, पएसी! से जहाणामए केई पुरिसे वणल्थी वणोवजीवी वणगवेसणयाए जोई च जोइभायणं च गहाय कट्ठाणं अडवि अणुपविता, तए णं ते पुरिसा तीते अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-अम्हे णं देवाणु SHREILLEGunintentration PRIMastaram.org | केसिकमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा ~282~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy