________________
आगम
(१३)
प्रत
सूत्रांक
[५६-६१]
दीप
अनुक्रम [५६-६१]
मूलं [५६-६१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीराजमनी मलयगिरीया वृत्तिः
।। १२५ ।। ।
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
Education in
वयणं पडिसुगंति ॥ ( सू० ५७ ) ॥ तए णं चित्ते सारही जेणेव सेयविया णगरी तेणेव उवागच्छ २ ता सेयवियं नगरं मन्मन्झेणं अणुपविसह २ त्ता जेणेष परसिक्स' रण्णो गिहे जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छइ २ चा तुरए णिगिण्हह २ रहं ठवेई २ ता रहाओ पचोरूह २ त्ता तं महत्थे जाव गेहइ २ जेणेव परसी राया तेणेव उवागच्छ २ ता परसि राय करयल जाब ततं महत्थं जाय उणे । तर णं से पएसी राया चित्तस्स सारहिस्स तं महत्यं जाव पडिच्छ २ ता चितं मारहिं सकारेह २ ता सम्माणेह २ पडिविसज्जेह। तर णं से वित्ते सारही परसिणा रण्णा विसज्जिए समाणे हट्ट जाव हियए परसिस्स रनो अंतिम्रा पडिनिक्खमइ २ ता जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ२ चाउग्घंटं आसरहं दुरुहइ २ त्ता सेयविधं नगरि ममज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ २ ता तुरर णिगिम्हइ २ रहं ठमे २ रहाओ पचोरुह २ हाए जाव उप्पि पासाववरगए फुट्टमाणेहिं मुइंगमत्थरहिं बत्तीस षडएहिं नाहं वरुणसंपत्तेर्हि उवणचिज्जमाणे २ उवगाहज्जमाणे २ उवलालिज्जमाणे २ इंठे सहफरिस जाव विह ॥ ( ० ५८ ) । तए र्ण केसी कुमारसमणे अण्णया कयाइ पाडिहारियं पीढफलग सेज्जा संचारणं पच्चपिणइ २ सावत्थीओ नगरीओ कोट्ठगाओ वेइयाओ पडिमिक्स २ पंचहि अणगार साहि जाव बिहरमाणे जेणेव केयअच्छे जणवर जेणेव सेयबिया नगरी जेव मियवणे उज्जाणे तो
For Parts Only
~259~
उद्यानपाकेभ्यः
सूचना के शिकुमारागमर्न सू० ५७
५८
| ।। १२५ ।।
jrary org