________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [४३-४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४३-४४]
दीप अनुक्रम [४३-४४]
पोत्थयरचणं वाएति पोत्थयरयणं वाएत्ता धम्मियं ववसायं गिण्हति गिणिहत्ता पोत्थयरयणं पडिनिक्खिवइ सीहासणातो अम्भुढेति अन्भुटेता ववसायसभातो पुरच्छिमिल्लेणं दारेणं पडिनिकुखमहरसा जेणेव नंदा पुक्खरणी तेोव उवागच्छति उवागच्छित्ता गंदापुक्खराण पुरच्छिमिल्लेणं तोरणे,णं पुरच्छिमिल्लणं तिसोवाणपडिरूवएणं पच्चोरुहइ पचोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्से परमसुइभए एगं महं सेयं श्ययामयं विमलं सलिलपुण्णं मत्तगयमुहागितिकुंभसमाणं भिंगारे पगेण्हति २ जाई तत्थ उप्पलाई जाव सतसहस्सपत्ताईताई गेण्हति २ गंदातो पुक्खरिणीतो पचोरुहति पचोरुहित्ता जेनेव सिहायतणे तेव पहारेथ गमणाए ॥ (सू०४३)॥
तए णं तं मुरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने थ यहवे सूरियाभ जाव देवीओ य अप्पेगतिया देवा उप्पलहत्थगया जावसयसहस्सपत्तहत्थगया सरियाभ देव पिट्टतो २ समणुगच्छति । तए णं तं सूरियाभ देवं बहवे आभिओगिया देवा य देवीओ य अपेगतिया कलसहत्थगया जाव अप्पेगतिया धूवकटुच्छयहत्थगता हह.. तुजाय सूरिया देवं पितो समणुगच्छति । तए णं से सूरियाभे देवे चडाह सामाणियसाहस्सीहिंजाव अमेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सविं संपरिखुरे सचिट्टीए जाव णातियरवेणं जेणेव सिहायतणे तेणेव उवागच्छति २ सिहायतणं पुरथिमिल्लेणं दारेणं
SAREastatinintennational
~218~