________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
माटात
सकवर्णनम्
श्रीराजपनी या वृत्तिः ॥८६॥
प्रत
०३५
सत्रांक
[३५]
जनानि अयोजनं च विष्कम्भतः, तेषामपि । अम्भुग्गयमूसियपहसियाविवे 'त्यादि स्वरूपवर्णनं मध्यभागे | भूमिवर्णनमुल्लोकवर्णन सिंहासनवर्णनं च सर्व प्राग्वत् , केवलमत्रापि सिंहासन सपरिवारं वक्तव्यं, 'ते ण' मित्यादि, ते |
च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वममाणे:-अनन्तरोक्तप्रासादाचतंसकार्बोच्चत्वप्रमाणैर्मूलमासादावतंसकापेक्षया(अष्ट)भागममाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-'ते ण' मित्यादि, ते च प्रासादावतंसका द्वापष्टियोजनानि अर्घयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोश च विष्कम्भतः, एपामपि 'अन्नग्गयमूसिए 'त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनं जल्लोकवर्णन सिंहासनवर्णनं च परिवाररहितं प्राम्बत् , 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चसप्रमाणैः-अनन्तरोक्तमासादावर्तसका -
चत्वप्रमाणैर्मूलपासादावतंसकापेक्षया पोटशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिप्ताः, तदर्थोच्चत्वममाणमेव दर्शयति-एकत्रिंशयोजनानि क्रोनं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भता, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं, 'ते ण' मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्दोच्चखप्रमाणैः-अनन्तरोक्तपासादावतंसकार्बोच्चत्वप्रमाणः सर्वतः समन्तात् संपरिक्षिताः, तदोच्चत्वप्रमाणमेव दर्शयति-पंचदश योजनानि अद्धत्तीयांश्च क्रोशान् ऊर्ध्वमुच्चैस्त्वेन देशोनान्पष्टौ योजनानि विष्कम्भेन, एषामेव स्वरूपच्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णन सिंहासनवर्णनं च परिवारवर्जितं पाम्बत् ॥ (सू०३५)
तस्स णं मूल पासायवसयरस उत्तरपुरच्छिमेणं एत्थ ण सभा सुहम्मा पण्णता, एग जायणसर्य
दीप अनुक्रम
[३५]
॥८६॥
~181~