________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
--------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
पासादावर्त
श्रीराजमश्नी मलयगिरी- या दृचिः ॥८५॥
प्रत सूत्रांक
[३४]
त्रिसोपानवर्णको यानविमानवत वक्तव्यः, तेषां च त्रिसोपानपतिरूपकाणांपुरतः प्रत्येकमेकैक तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिजे भूमिभागे' इत्यादिना भूमिभागवर्णनक यानविमानवणकवचाववाच्यं यावन्मणीनां स्पर्शः॥ (सूत्र ३४)
तस्स णं बहसमरमणिजस्स भूमिभागस्स बहमज्झदेसभाए एस्थ णं महेगे पासायवडेंसए पग्णते, से णं पासायडिंसते पंच जोयणसयाई उड्डे उच्चत्तेणं अडाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णतो भूमिभागो उल्लोओ सीहासणं सपरिवार भाणियचं, अभंगलगा झवा छत्ताइच्छत्ता, से णं मूलपासाथवडेंसगे अण्णेहिं चरहिं पासायवर्डेसहितयडु चत्तप्पमाणमेत्तेहिं सवतो समंता संपरिखित्ता, ते णं पासायव.सगा अबाइज्जाई जोयणसयाई उई उच्चत्तेणं पणवीसं जोयणसयं विक्वंभेणं जाव वपणओ, तेणं पासायव डिंसया अण्णेहिं चउहिं पासायवडिसएहितमधुबत्तप्पमाणमेलेहि सवओ समंता संपरिखित्ता, ते णं पासायवसया पणवीसं जोयणसपं उर्दू उरुचतेणं बावढि जोयणाई अडजोयणं च विक्खंभेणं अनुग्गयमूसिव वपणओ भूमिभागे उल्लोओ सोहासणं सपरिवार भाणियवं, अट्ठमंगलगा झया छत्तातिच्छता, ते गं पासायव.सगा अग्णेहि चउहि पासायवडसएहिं तदडुच्चत्तपमाणमेत्तेहिं सबतो समंता संपरिखित्ता, ते णं पासायवडेंसगा चावहि जोयणाई अडजोयणं च उर्दू उच्चत्तेणं एकतीस जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ
दीप अनुक्रम [३४]
॥८
॥
Jalandiarare.org
~179~