________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-400
0
सूत्रांक [३४]
दीप अनुक्रम [३४]
तच एकया पचवरयेदिकया एकेन वनखण्डेन सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन सम्यग् परिक्षिप्त 'साणं पउमवरवेइया' इत्यादि, सा पद्मवरवेदिका अर्द्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिका| लयनसमाना' उपकारिकालयनपरिक्षेपपरिमाणा प्रशता, 'तीसे ' मित्यादि, तस्याः-पनवरयेदिकाया अयमेतद्रूपो 'वर्णावासो' वर्णः-इलाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णकनिवेश इत्यर्थः, प्रज्ञतो मया शेषतीर्थकरैश्य, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुल: पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदयते-'वयरामया णिम्मा रिट्ठामया पइट्ठाणा येरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ मूई ओ बइरामया संधी नानामणिमया कडेवरा णाणामणिमया कलेबरसंघाडा नानामणिमया रूवा नानामणिमया रूबसंघाडा अंकामया पक्खा अंकामया पक्खबाहाओ जोईरसामया बसा सकवेल्लया रईयामइओ पट्टियाओ || जायसवमई ओहाडणी वयरामइ उवरिपुंटणी सहरयणामए अच्छायणे एतत् सर्वं द्वारवत् भावनीय, नवरं कलेबराणिमनुष्यशरीराणि कलेवरसंघाटा-मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'साण पउमवरयेइया तत्थरदेसे एगमेगेगं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं खिखिणीजालेणं एगमेगेण मुत्ता
जालेणं एगमेगेणं कणगजालेणं एगमेगेणं मणिनालेणं एगमेगेणं स्ययजालेणं एगमेगेणं सचरयणजालेणं एगमेगेणं पउमजालेणं ॥ सबतो समंता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसमा सुबन्नपयरमंडिया नानामणिरयणयिविहहारद्धहारउबसोभियस| मुद्धयरूवा इसिमनमनमपत्ता पुवावरदाहिणुत्तरागरहि वाएहिं मंदार्य मंदायमेइज्जमाणा पइज्जमाणा पलंघमाणा२ प झमा
500-1000%20%20%200-400
RTAIN
~174~