________________
आगम
(१३)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[२९]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
मूलं [२९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jain Education
श्रीराजमश्री
॥ ६८ ॥
च घण्टानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः मज्ञप्तः, तद्यथा-जम्बूनदमय्यो घण्टा वज्रमय्यो लालाः नानामणिमया घण्टापावः मलयगिरी- ॐ तपनीयमय्यः शृङ्गला यामु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घण्टाओ' इत्यादि, ताथ घण्टा ओघेन- प्रवाहेण या वृत्तिः स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चॐ स्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्कातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो-हादो यासां ता नन्दिघोषाः मञ्जुः प्रियः स्वरो यासां ता मजूस्वरा, एवं मञ्जूघोषाः, किं बहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि माग्वत् || 'तेसि ण'मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विधातो नैषेधिक्यां षोडश २ वनमालापरिपाट्यः प्रज्ञप्ताः ताव वनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पलवास्तैः समाकुलाः सम्मिश्राः छप्पयपरिभुज्जमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णं दाराण' मित्यादि, तेषां द्वाराणां ॐ प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधि की भावेन या द्विधा नैषेत्रिकी तस्यां षोडश २ प्रकण्डकाः प्रज्ञप्ताः कण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार:- 'प्रकण्ठौ पीठविशेषा'विति, ते च प्रकण्डकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशं पञ्चविंशत्यधिकं योजनशतं 'बाहल्येन' पिण्डभावेन 'सववयरामया' इति सर्वात्मना ते प्रकण्डकाः वज्रमयावञ्चरत्नमया, 'अच्छा सण्हा ' इत्यादि विशेषणजातं माग्वत्, ' तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं ।। ६८ ।। प्रत्येकं-इह एक प्रति प्रत्येकमित्याभिमुख्ये वर्त्तमानः प्रतिशब्दः समस्यते, ततो बीप्साविवक्षायां द्विर्वचनं, मासादावतंसकाः प्रज्ञप्ताः,
For Parts Only
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं
सूर्याभावमानवर्णनं
म्० २८
~ 145~
caror