________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ---------------------- अध्ययन [२] ---------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
C
अतरं खम्वहिता इहवे जंबुद्दीचे दीचे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति, से णे तत्व
अनया कयाई गोहिल्लएहिं जीविआओ ववरोविए समाणे तत्थेष चंपाए नयरीए सेडिकलंसि पुत्तत्साए दीपचायाहिति, से णं तस्थ उम्मुफथालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अणगारे सोहम्मे कप्पे|
जहा पढमे जाव अंतं करेहिति । निक्खेवो । (सू०१४) पितियं अज्झयणं सम्मत्तं ॥२॥
प्रत
सूत्रांक
DE
-
-
[१४]
ACCC
दीप
अनुक्रम
A
१'निक्खेवोचि निगमनं वाच्यं, तद्यथा-एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं बिइअस्स अजा-13 यणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्ती 'मी'ति चीम्यहं भगवत उपश्रुत्व न यथाकथचिदिति ॥ विपाकथुते द्वितीयाध्ययनविवरणम् ॥
SARERatininemarana
उज्झितकस्य सिद्धिगमनं
अत्र द्वितीयं अध्ययनं परिसमाप्तं
~554