________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ----------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
॥५४॥
जोवणगमणुप्पत्ते विण्णयपरिणयमित्ते स्वेण य जोवणेण य लावण्णेण य पण्टेि उकिसरीरे भविस्सहाखि तते णं से पियसेणे णपुंसए इंदपुरे णगरे यहवे राईसर जाव पभिइओ बहूहि य विज्ञापओगेहि य मंतचुन्नेहि || य हिय उड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगिता
रतकाध्य.
तिक उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरिस्सति, तते णं से पियसेणे णपुंसए एयकम्मे० सुबहुं । पावकम्मं समजिणित्ता एकवीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए हैं।
DI भवाः पुढवीए णेरइयत्ताए उववज्जिहिति, तसो सिरिसिधेसु सुंसुमारे तहेव जहा पढमो जाव पुढवि० सेणं तओ
सू०१४
प्रत
सूत्रांक
[१४]
% 25E5%
95%
दीप अनुक्रम
१'उकिडे'त्ति सत्कर्षवान , किमुक्तं भवति ?-'उकिट्ठसरीरे'चि । २ विद्यामचचूर्णप्रयोगैः, किंविधः १ इत्याह-हिययुड्डावणेहि यत्ति हृदयोज्ञापनैः-शून्यचित्तताकारकै: 'निण्हवणेहि यचि अदृश्यताकारकैः, किमुक्तं भवति ?-अपहृतधनादिरपि | परो धनापहारादिक थैरपद्धते-न प्रकाशयति तदपद्धवता अतस्तैः 'पण्हवणेहि यत्ति प्रसवनैः थैः परः प्रभुति भजते प्रहत्तो भवतीत्यर्थः 'वसीकरणेहि यत्ति वश्यताकारकैः, किमुक्तं भवति-आभिओगिएहिंति अभियोगः-पारवश्यं स प्रयोजनं येषां | ते आभियोगिकाः अतस्तैः, अमियोगध द्वेधा, यहाह-"दुविहो खलु अभिओगो दब्वे भावे य होइ नायन्यो । दरमि होति | जोगा विजा मंता व भावमि ॥ १॥" [द्विविधः खल्वनियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगाः विद्या मनाच भावे ॥१॥'अभितोगित्तति वशीकृत्य ।
~54~