SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ----------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: ॥११२॥ प्रत सूत्रांक [४३] औपपा- यालीसं जोयणसयसहस्साई आयामविक्वंभेणं एगा जोयणकोडी बायालीसं सयसहस्साई तीसं च सहतिकम् स्साई दोपिण य अउणापपणे जोयणसए किंचि विसेसाहिए परिरएणं, ईसिप-भारा य णं पुढवीए बहुमज्झदे सभाए अट्ठजोयणिए खेते अजोयणाई बाहुल्लेणं, तयाऽणंतरं च णं मायाए २ पडिहायमाणी २ सम्वेसु । चरिमपेरंतेसु मच्छियपत्ताओ तणुयतरा अंगुलस्स असंखेजहभागं वाहुल्लेणं पण्णत्ता । ईसीपम्भाराए थे पुढवीए दुवालस णामधेजा पपणत्ता, तंजहा-ईसी इ वा इसीपब्भारा इ वा तणूइ वा तणूतणू हवा सिद्धी इचा सिद्धालए इचा मुत्ती इ वा मुत्तालए इ वा लोयग्गेइ वा लोयग्गथूभिया इचा लोपग्गपडिज्मणा| &ाइ वा सम्वपाणयजीवसत्तमुहावहा इ वा । ईसीपभारा णं पुढवी सेया संखतल विमलसोल्लिपमुणालद गरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सव्वजुणसुवण्णयमई अच्छा सण्हा लण्हा घडा महा णीरया णिम्मला णिप्पंका णिकंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिजा अभिरुवा पडिरूवा, ईसीपन्भाराए णं पुढवीए सीयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभागिए तत्थ णं सिद्धा भगवंतो सादीया अपजवसिया अणेगजाइजरामरणजो-2 ४णिवेयणसंसारकलंकलीभावपुणभवगम्भवासवसहीपवंचसमइकता सासयमणागयमद्धं चिट्ठति ॥ (सू०४३) सेणं पुषामेव सन्निस्से त्यादि, अस्यायमर्थः-स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संजिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'पज्जत्तस्स'चि मनःपर्याप्या पर्या-12 RAS दीप अनुक्रम (५५) | सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार: ~363~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy