SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ----------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: तिकम् सू०४१ प्रत सूत्रांक [४१] औपपा- मिकाः, भुजो भुजो कोउगकारगत्ति भूयो भूयः-पुनः पुनः कौतुकं-सौभाग्यादिनिमित्तं परेषां स्वपनादि तत्कारः कौतुकका- जीवोप० सरकाः 'आभिओगिएसुत्ति अभियोगे-आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं ॥१०६॥ चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति १८ । वहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः कार्य निष्पद्यते नैकसम-13/ येनेत्येवंविधवादिनो बहुरताः-जमालिमतानुपातिनः, 'जीवपएसि'त्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, Pएकेनापि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः प्रदेशो जीवो भवतीत्ये वंविधवादिनस्तिष्पगुसाचार्यमताविसंवादिनः 'अबत्तियत्ति अव्यक्त समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्यादिव्यक्तिरेषामित्यव्यक्तिकाः आषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छे-12 द-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरियत्ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र | समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः 'तेरासिय'त्ति त्रीन राशीन जीवाजीवनोजीव-1 1. रूपान् वदन्ति ये ते त्रैराशिकाः रोहगुसमतानुसारिणः, 'अबद्धियत्ति अवद्धं सत्कर्म कजुकवत्पार्श्वतः स्पृष्टमात्रं जीव । समनुगच्छन्तीत्येवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः, उपलक्षणं चैतत् सक्रियावर्तिव्यापन्नदर्शनानामन्ये- ॥१०॥ पामपीति, 'पवयणनिण्हय'त्ति प्रवचन-जिनागमं निवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिही'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन । दीप अनुक्रम ~351
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy