________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
[४१]
'असम्भावुब्भावणाहिँति असद्भावानाम्-अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असझावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा | मिथ्यात्वाभिनिवेशास्तैः 'बुग्गाहेमाण'त्ति व्युहाह्यमाणा:-कुग्रहे योजयन्तः 'वुप्पाएमाण'त्ति व्युत्पादयमानाः-असद्भावो-15 दावनासु समर्थीकुर्वन्त इत्यर्थः, 'अणालोइयअपडिकंत'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोपादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवत्वं प्रत्यनीकताजन्यं च किल्लिषिकत्वं, ते हि चण्डालपाया एव देवमध्ये भवन्तीति १५ ॥ 'सपणीपुबजाईसरणे'त्ति संजिनां सतां या पूर्वजातिः-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा १६ ॥ आजीविकागोशालकमतानुवर्तिनः 'दुपरंतरिय'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिकम्य पुनर्भिक्षा गृहन्ति * न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च उपलबेंटिय'त्ति उत्पल वृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ! ते उत्पल वृन्तिकाः 'घरसमुदाणिय'त्ति गृहसमुदान-प्रतिगृह भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विजयंतरियत्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षा नाटन्तीति भावार्थः, 'उ-10 ४ डियासमण'त्ति उष्ट्रिका-महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युएिकाश्रमणाः, एषां च पदामा
मुत्प्रेक्षया व्याख्या कृतेति १७ । अत्तकोसिय'ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षकाः, 'परपरिवाइय'त्ति परेषां परि वादो-निन्दाऽस्ति येषां ते परपरिवादिकाः भूइकम्मिय'त्ति भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं तदस्ति येषां ते भूतिक
दीप अनुक्रम
~350~