SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ----------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा- तिकम् प्रत सूत्रांक [३९] विरतिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्या-5 ४ देशां कपिलप्रभृतीनां तस्योक्तत्वादिति १३ ॥ ३९॥ बहुजणे गं भंते ! अण्णमण्णस्स एवमाइक्खद एवं भासह एवं परूवेइ एवं खलु अंबडे परिव्वायए कंपिलपुरे णयरे घरसते आहारमाहरेइ, घरसए वसहिं उबेइ, से कहमेयं भंते ! एवं?, गोयमा!, जपणं से बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव एवं परूवेइ-एवं खलु अम्मडे परिब्वायए कंपिल्लपुरे जाव घरसए वसहि ट्र उवेद, सचे णं एसमडे, अहंपिणं गोयमा! एवमाइक्खामि जाव एवं परूवेमि-एवं खल अम्मडे परिब्वायए|| जाव वसहिं उबेइ । से केणढे णं भंते ! एवं चुचइ-अम्मडे परिब्वायए जाव वसहिं उचेह, गोयमा!, अम्मडस्स णं परिब्वायगस्स पगइभद्दयाए जाव विणीयाए छटुंछठेणं अनिक्खित्तेणं तवोकम्मेणं उडे वाहाओ गिज्झिय २ सूराभिमुहस्स आतावणभूमीए आतावेमाणस्स सुभेणं परिणामेणं पसत्थाहिं लेसाहिं विसु* ज्झमाणीहिं अन्नया कयाइ तदावरणिजाणं कम्माणं खओवसमेणं ईहाबूहामग्गणगवेसणं करेमाणस्स वीरियलद्धीए वेठब्वियलद्धीए ओहिणाणलद्धी समुप्पण्णा, तए णं से अम्मडे परिव्वायए ताए वीरियलडीए उब्वियलद्धीए ओहिणाणलडीए समुप्पण्णाए जणविम्हावणहेर्ड कंपिल्लपुरे घरसए जाव धसहि उवेइ, से तेणट्टेणं गोयमा! एवं वुचई-अम्मडे परिव्वायए कंपिल्लपुरे णयरे घरसए जाव वसहिं उवेइ । पह णं भंते? दीप अनुक्रम [४ ] अंबड-परिव्राजकस्य कथा ~331~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy