SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [३८] गाथा: तिम-सङ्घातेननिवृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्य हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणति कर्णपूरकः-पुष्पमयः कर्णाभरणविशेषः 'मागहए पत्थए'त्ति दो असईओ पसई दोहिं पसईहिं सेइया होइ । चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ॥१॥ चउपत्थमाढयं तह चत्तारि य आढया भवे दोणो' इत्यादिमानलक्षणलक्षितो मागधप्रस्था, 'सेऽवि य वहमाणए'त्ति तदपि च जलं वहमान नद्यादिश्रोतोवत्ति व्याप्रियमाणं बा, 'थिमिओदए'त्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्नेत्ति बहुप्रसन्नम्-अतिस्वच्छं 'परिपूए'त्ति परिपूतं वस्त्रेण गालितं 'पिवि|सए'त्ति पातुं 'चरुचमस'त्ति चरुः-स्थालीविशेषश्चमसो-दर्विकेति १२ ॥ ३८ ॥ * तेणं कालेणं तेणं समएणं अम्मडस्स परिवायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसि जेट्टामूल मासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ णयराओ पुरिमतालं जयरं संपडिया विहाराए, तर णि तेसिं परिब्वायगाणं तीसे अगामियाए छिपणोवायाए दीहमद्धवाए अडवीए कंचि देसंतरमणुपत्ताणं से पुचग्गहिए उदए अणुपुष्येणं परिभुजमाणे झीणे, तए णं ते परिवाया झीणोदगा समाणा तहाए पार-IN ब्भमाणा पार २ उदगदातारमपस्समाणा अण्णमण्णं सद्दावे तिसद्दाबित्ता एवं वयासी-एवं खलु देवाणुप्पिया! | अम्ह इमीसे अगामिआए जाव अडवीए कंचि देसंतरमणुपत्ताणं से उदय जाव झीणे तं सेयं खलु देवाणु १ द्वे असती प्रसूतिः द्वाभ्यां प्रमृतिभ्यां सेतिका भवति । चतुःसेतिकस्तु कुलवश्चतुष्कुलयः प्रस्थो भवति ॥ १ ॥ चतुष्पस्थमाढकं तथा चत्वारि आदकानि भवेद द्रोणः ॥ दीप अनुक्रम [४४-४८] SAREILLEGunintentmatka अंबड-परिव्राजकस्य कथा ~326~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy