________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३८]
गाथा:
जुबेदसामवेयअहवणवेद' त्तिइह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाण प्रति इतिहासः पुराणमुच्यते 'निग्पंदुछहाण' ति निर्घण्टुः नामकोशः 'संगोवंगाण' ति अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुः। &कप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाण' ति व्यकं 'सारय' त्ति अध्यापनद्वारेण
प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी'त्ति षडङ्गविदः-शिक्षादिविचारकाः 'सहितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' त्ति सङ्ख्याने-गणितस्कन्धे सुप |रिनिष्ठिता इति योगः, अथ पडङ्गानि दर्शवनाह-सिक्खाकप्पे त्ति शिक्षा च-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-तथावि|धसमाचारनिरूपकं शाखमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशाने 'छंद त्ति पद्यवचनलक्षणशास्त्रे 'निरुचे। त्ति शब्दनिरुतिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने-ज्योतिःशाखे अन्येषु च बहुषु 'बंभण्णएसु य' ति बाहाण-| केषु च-वेदव्याख्यानरूपेषुब्राह्मणसंबन्धि शास्त्रेवागमेषु बा, वाचनान्तरे 'परिवायएसु थ नएसुत्ति परिव्राजकसम्बन्धिषु च नयेषु-न्यायेषु 'सुपरिनिडिया यावि होत्य' त्ति सुनिष्णाताश्चाप्यभूवन्निति, 'आघवेमाण' त्ति आख्यायन्तः-कथयन्तः 'पण्ण॥ वेमाण' ति बोधयन्तः 'पख्वेमाण' ति उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खायार'त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षा| चारा-निरवद्यव्यवहाराः, किमुक्तं भवतीत्याह-'सुई सुईसमायर'त्ति, 'अभिसेयजलपूयप्पाणो'त्ति अभिषेकतो जलेन पूयत्ति-पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विनाभावेन, 'अगडं वत्ति अवट-कूपं 'वाविवत्ति वापी-चतुरस्रजलाशयविशेष: 'पुक्खरिणी वत्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं बत्ति दीपिका-सारणी 'गुंजालियं वत्ति
दीप अनुक्रम [४४-४८]
~324