SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (१२) ལྦ + ཛལླཱ ཡྻ [४४-४८] मूलं [...३८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः औपपातिकम् ॥ ९२ ॥ भाग-१४ “औपपातिक” - उपांगसूत्र - १ (मूलं + वृत्ति:) सेणं बंभलोए कप्पे देवत्ताए उववतारो भवति, तर्हि तेसिं गई तहिं तेसिं ठिई दस सागरोबमाई ठिई पण्णत्ता, सेसं तं चैव १२ ।। ( सू० ३८ ) । 'पuter] समण' ति निर्मन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दर्शिका:- नानाविधहासकारिणः 'कुकुश्य' त्ति कुकुचेनकुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि धूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरिय' ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एवं मौखरिका: 'गीयरइपिय' त्ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्याय साधुत्वमित्यर्थः ' पाउणति' त्ति प्रापयन्ति पूरयन्तीत्यर्थः ११ ॥ 'परिचायग' त्ति मस्करिणः 'संख' त्ति साङ्ख्याः बुद्ध्यहङ्कारा|दिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या | इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिवया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपधाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौ | | पीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, | कुटीव्रताः- कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोध लोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिधायग' त्ति कृष्णपरित्राजकाः परिब्राजकविशेषा एव, नारायणभक्तिका इति केचित् कण्ड्वादयः षोडश परिव्राजका लोकतोऽवसेयाः, 'रिङवेदज Education Internationa For Parts Only ~323~ परिव्राज० सु० ३८ ॥ ९२ ॥
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy