________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा- तिकम्
कोणि
4567
प्रत सूत्रांक
शेषे सुखा-सुखहेतुः पातुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, वेरुलियदंडसजिएणं'ति वैडूर्यमयदण्डे सजितं-वितानितं यत्तत्तथा तेन, 'बइरामयवस्थिनिउणजोइयअसहस्सवरकंचण-४ सलागनिम्मिएण' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिताः-सम्बन्धिताः अहसहस्सत्ति-अष्टोतरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिर्मित यत्तत्तथा तेन, 'सुनिम्मलरययसुच्छएण'ति सुनिर्मलो रजतस्य सम्बन्धी सुच्छदः-शोभनप्रच्छादनपटो यत्र तत्तथा तेन, "निउणोवियमिसिमिसिंतमणिरयणसूरमंडलबितिमिरकरनिग्गयग्गपडिहयपुणरविपञ्चायतचंचलमिरिइकवयं विणिमुयंतेणं' निपुणेन शिल्पिना निपुणं वा यथा भवति एवं उवियत्ति-परिकमितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरलानि तानि तथा सूरमण्डलाद-आदित्यविम्बात् ये वितिमिराहतान्धकाराः करा:-किरणा निर्गतास्तेषां यान्यग्राणि तानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्ति च-प्रति-४ वर्तमानानि यस्माच्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्यापतच तच तश्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरलानां यत्सूरमण्डलवितिमिरकरनिर्गतामप्रतिहतं पुनरपि प्रत्यापतञ्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिमुश्चता-विसृजता, 'सपडिदंडेणं' अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिजमाणेणं आयवत्तेणं विरायंते' इति व्यक्तम् , अधिकृतवाचनायतु चतुचामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चउहियपवरगिरिकुहरविचरणसुमुइयनिरुवहयचमरपच्छिमसरी-| रसंजायसंगयाहिं' चउहियत्ति-चतसृभिः, 'ताहिय'त्ति कचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभि
CSC464
दीप अनुक्रम
॥
७॥
[३१]
REaratulational
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~273~