________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
★RRCCCAR
प्रत
सूत्रांक
[२९]
रथ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यत्र सा तथा तां , 'मंचाइमंचकलिय' मथा-मालकाः प्रेक्षणदएजनोपवेशननिमित्तम् अतिमञ्चा:-तेपामप्युपरि ये तैः कलिता या सा तथा तां, 'णाणाविहरागउच्छियज्झयपडागाइपडाग| मंडिय' नानाविधरागैरुच्छूितैः-ऊर्वीकृतैः ध्वजैः चक्रसिंहादिलाञ्छनोपेतैः पताकाभिः-तदितराभिरतिपताकाभिश्च|पताकोपरिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्ति पञ्चप्पिणाहित्ति | 'आज्ञप्तिकाम्' आज्ञा प्रत्यय-सम्पाद्य मम निवेदयेत्यर्थः ।। २९ ।।
तए से बलवाउए कृणिएणं रपणा एवं बुत्ते समाणे हतुजावहिए करयलपरिग्गहिरं सिरसावत्तं मथए अंजलिं कट्ट एवं बयासी-सामित्ति आणाइ विणएणं वयणं पडिसुणेइ २त्ता हत्थिवाउअं आमंतेड आमंतेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! कूणिअस्स रणो भभसारपुत्तस्स आभिसेकं हस्थिर-16 यणं पडिकप्पेहि, हयगयरहपवरजोहकलियं चाउरंगिणिं सेणं सपणाहिहि सण्णाहित्ता एअमाणत्ति पञ्चप्पिॐाणाहि । तए णं से हधिवाउए बलवाउअस्स एअमई सोचा आणाए विणपर्ण वयणं पडिसुणेइ पडिसुणित्ता|
छेआयरियउवएसमइविकप्पणाविकप्पेहिं मुणिउणेहिं उज्जलणेवत्यहत्थपरिवस्थि मुसज्जं धम्मिअसपणहबदकवइयउष्पीलियकच्छवच्छगेवेयवहगलवरसणविरायंतं अहियतेअजुत्तं सललिअवरकपणपूरविराइ,
पलंबउबलमहअरकर्यधयारं चित्तपरिच्छेअपच्छयं पहरणावरणभरिअजुद्धसर्ज सच्छतं सज्झयं सघंटे सप-13/ &डागं पंचामेलअपरिमंडिआभिरामं ओसारियजमलजुअलघंट विजुपणई व कालमेहं उप्पाइयपब्वयं वद
दीप अनुक्रम
SACRECCACACARICAL
[२९)
SAREauratonintenariana
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~262~