________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
सू०२९
प्रत सूत्रांक
[२९]
औपपा- तए णं से कूणिए राया भभसारपुत्ते बलवाउअं आमंतेइ आमंतेत्ता एवं वयासी-खिप्पामेव भो देवाणु-2 नगरीस. तिकम्
प्पिआ! आभिसेकं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलिअं च चाउरंगिणिं सेणं सण्णाहिहि,
सुभद्दापमुहाण य देवीणं बाहिरियाए उचट्ठाणसालाए पाडिएकपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई ॥६१॥
उववेह, पं णयरिं सम्भितरवाहिरिअं आसित्तसित्तमुइसम्मरत्वंतरावणबीहिरं मंचाइमंचकलिअं| भणाणाविहरागउच्छियज्झयपडागाइपडागमंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदणजावगंधवट्टिभूअं| करेह कारवेह करित्ता कारवेत्ता एअमाणत्ति पञ्चप्पिणाहि, निजाइस्सामि समणं भगवं महावीरं अभिदए ॥ (सू०२९)॥ प्रकृतवाचनाऽनुश्रीयते-'बलवाउयति बलव्यापृतं-सैन्यव्यापारपरायणम् 'आभिसेक ति अभिषेकमहतीत्याभिषेक्य, हत्थिरयणं'ति प्रधानहस्तिनं 'पडिकप्पेहित्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेति प्रत्येकमेकैकशः 'जत्ताभिमुहाईति गमनाभिमुखानि 'जुत्ताई ति युक्तानि-बलीवादियुतानि, क्वचित् युग्यानि पठ्यन्ते, तानि च जम्पानविशेषाः, 'जाणाई ति | ४ शकटानि 'सभितरवाहिरिय'ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं 8
चेदम् , 'आसित्तसंमजिओवलितं' आसिक्ताम्-उदकच्छटेन सम्मार्जितां-कचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह-'सिंघाडगतिगचउकचचरचउम्मुहमहापहपहेसु' इदं च वाक्यद्वयं कचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्महरत्थठरावणधीहियं' आसिक्तानि-पतसिक्तानि सिक्तानि च-तदन्यथा अन एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन
545-SCRECASSOCCASEX
दीप अनुक्रम
॥६१॥
[२९)
कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~261~