________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
[२१]
विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंतति चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं | &च-महायामम् , 'अणवदग्गं'ति अनवदनम्-अनन्तमित्यर्थः, 'रुदति विस्तीर्ण, संसारसागरमिति व्यक्तं. 'भीमदरिसणि-14
जति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लहायन्ति, संयमपोतेनेति योगः, किम्भूतेन ?-धीईधणियनिष्पकंपेण'
धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्पकम्पः-अविचलो यः स मध्यपदलोपावृतिधनिकनिष्पकम्पस्तेन त्वरितचपलम्& अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवरवेरग्गतुंगकूवयसुसंपउत्तेणं' संवर:-प्राणातिपातादिविरतिरूपो वैराग्यं-पायनिग्रहः एतल्लक्षणो यस्तुङ्ग:-उच्चः कूपका-स्तम्भविशेषस्तेन सुष्टु सम्प्रयुक्तो यः स तथा तेन, 'गाणसियविमलमूसिएण'ति ज्ञानमेव सित:-सितपटः स विमल उरिछूतो यत्र स तथा तेन, मकारश्चेह प्राकृतशैलीप्रभवः 'सम्मत्तविसुद्धलद्धणिजामएणं' सम्यक्त्वरूपो विशुद्धो-निदोंपो लब्धः-अवाप्तो निर्यामकः-कर्णधारो यत्र स तथा तेन, धीरा-अक्षोभाः संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्यज्झाणतववायपणोल्लियपहाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव
वातो-वायुस्तेन यत् प्रणोदित-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम् , 'उज्जमवMवसायम्गहियणिज्जरणजयणस्वओगणाणदसणविसवयभंडभरिअसारा' उद्यम:-अनालस्य व्यवसायो-वस्तुनिर्णयः सद्या-IC
पारो वा ताभ्यां मूलकल्पाभ्यां यगृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपं भाण्डं कयार्णक तस्य भरितः|संयमपोतभरणेन पिण्डितः सारो यस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तब निर्जरणं-तपः यतना-बहुदोपत्यागेनास्पदोषाश्रयणम् उपयोगः-सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि ब्रतानि, अथवा ज्ञानदर्शने च विशुद्धबतानि चेति
%05:45453460-6-156425%e
दीप अनुक्रम
[२१]
SHRELIEatunintalirational
~234~