________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
-
प्रत सूत्रांक [२१]
---
औपपा-15 तरति धीईधणिअनिष्पकंपेण तुरियचवलं संवरवेरग्गतुंगकूवयसुसंपउत्तेणं णाणसितविमलमूसिएणं सम्मत्त-13 श्रमणय. तिकम् विसुडलद्धणिज्जामएणं धीरा संजमपोएण सीलकलिआ पसत्वज्झाणतववायपणोल्लिअपहाविएणं उज्जमव-द वसायग्गहियणिज्जरणजयणजवओगणाणदंसणविसुद्धवयभंडभरिअसारा जिणवरवपणोवदिडमग्गेण अकु-IN
सू० २१ ॥४७॥
डिलेण सिद्धिमहापट्टणाभिमुहा समणवरसत्यवाहा सुसुइसुसंभासमुपण्हसासा गामे गामे एगरायं 3
गरे णगरे पंचरायं दूइज्जन्ता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएम दब्बेसु विरागयं गया|| संजया विरया मुत्ता लहुआ णिरवकखा साह णिहुआ चरंति धम्म ॥ (सू०२१)॥
'अण्णाणभमंतमच्छपरिहत्थअणिहुतिदियमहामगरतुरियचरियखोखुन्भमाणनयंतचवलचंचलचलंतघुमंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुम्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नृत्यन् चपलानां मध्ये चञ्चलच, अस्थिरत्वेन चलँश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम् , 'अरइभयविसायसोगमिच्छत्तसेलसंकर्ड' अरतिभयविषादशोकमिथ्यात्वानि प्रती-1 | तानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम् , 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं' अनादिसन्तानम्-अना- ॥४७॥ दिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्च-रागादयस्तालक्षणं यञ्चिक्खिाई-कर्दमस्तेन सुष्टु दुस्तारो यः स तथा तम्, 'अमरन-2 रितिरियनिरयगइगमणकुडिलपरिवत्तविउलवेल' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-चक्रपरिवर्तना
दीप अनुक्रम
[२१]
~233~