________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा- तिकम् ॥३९॥
प्रत सूत्रांक
[१९]
हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, 'असंसट्टचरएत्ति उक्तविपरीतः, 'तज्जायसंसढचरए'त्ति तज्जातेन है देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरए'त्ति अज्ञातः-अनुपदर्शितस्वाजन्या
सू० दिभावः संश्चरति यः स तथा, 'मोणचरए'त्ति व्यकं, 'दिठ्ठलाभिय'त्ति दृष्टस्यैव भक्तादेष्टाहा पूर्वोपलब्धादायकालाभो यस्यास्ति स दृष्टलाभिकः, 'अदिहलाभिए'त्ति तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकालाभो यस्यास्ति स तथा, 'पुङलाभिएति पृष्टस्यैव हे साधो! किं ते दीयत इत्यादिपश्नितस्य | यो लाभः स यस्यास्ति स तथा, 'अपुट्ठलाभिए त्ति उक्तविपर्ययादिति, "भिक्खालाभिए'त्ति भिक्षेव भिक्षा तुच्छमविज्ञातं ४॥ वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, 'अभिक्खलाभिए ति उक्तविपर्ययात्, 'अण्णगिलायए'त्ति अन्न-भोजनं । विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् प्रातरेव दोषान्नभुगिति, 'ओवणिहिए'त्ति उपनिहितं यथा कथञ्चित् । प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिका उपनिधिना वा चरतीत्यौपनिधिकः, 'परिमियपिंडवाइए'त्ति परिमितपिण्डपातः-अर्द्धपोषादिलाभो यस्यास्ति स तथा, 'सुद्धेसणिए'त्ति शुद्धैषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिए'त्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकक्षेपभिक्षालक्षणा। से किं तं रसपरिचाए ?, २ अणेगविहे पण्णत्ते, तंजहा-णिब्धि (य) तिए पणीअरसपरिचाए आयंबिलए
॥३९॥ आयामसित्यभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, से तं रसपरिचाए । से किं तं कायकिलेसे , २ अणेगविहे पण्णत्ते, तंजहा-ठाणद्वितिए ठाणाइए उकुटुआसणिए पडिमट्ठाई चीरासणिए नेस
दीप अनुक्रम
[१९]
तपस: बाय-अभ्यंतर भेदा:
~217~