________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मलं [...१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१९]
अल्पकलह इत्यर्थः, कलह-क्रोधकार्यम् 'अप्पझंझे'त्ति अल्पझन्झा-अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोमप्यस्ति, 'दवाभिग्गहचरए'ति द्रव्याश्रिताभिग्रहेण चरति-भिक्षामटति द्रव्याश्रिताभिग्रहं वा चरति-आसेवते यः स| ४ द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभियहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात्,
द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहः-स्वनामपरग्रामादिविषयः, कालाभिग्रहः-पूर्वाहादिविषयः, भावाभि|ग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उरिक्षप्त-स्वप्रयोजनाय पाकभाजनादुन्तं तदर्थमभिग्रहतश्वरति-तद्गवेषणाय गच्छतीत्युक्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरएत्ति निक्षिप्तं-पाकभाजनादनुवृतं 'उक्खित्तनिक्खित्तचरए'त्ति पाकभाजनादुत्क्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् अथवोत्क्षिप्तं च निक्षिप्तं च | यश्चरति स तथोच्यते 'निक्खित्तउक्खित्तचरए'त्ति निक्षिप्तं भोजनपात्र्यामुत्क्षिप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तं, 'वहिजमाणचरए'त्ति परिवेष्यमाणचरकः 'साहरिजमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमानं संहियमाणमुच्यते, 'उवणीअचरए'त्ति उपनीतं केनचित्कस्यचिदुपढौकित प्रहेणकादि, 'अवणीयचरए'त्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरएत्ति उपनीत-विनीतं दौकितं सत्प्रहेणकाद्यप
नीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वर्णितगुणं अपनीत-निराकृतMगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णित गुणान्तरापेक्षया तु दूषितं, यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं है
किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-अवणीयउवणीयचरए'त्ति, 'संसद्धचरए'त्ति संसृष्टेन-खरण्टितेन
555555655
दीप अनुक्रम
[१९]
तपस: बाय-अभ्यंतर भेदा:
~216~