________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१९...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
45*
प्रत
सूत्रांक
*
[१९]
कथा च-मनुष्योऽयमितिथ्यपदेशरूपा यावत्कथा तस्यां भवं यावत्कथिक-यावजीविकमित्यर्थः, 'पाओवगमणे'त्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमे त्ति व्याघातवत्-सिंहदावानलायभिभूतो यत् प्रतिप| द्यते 'निबाघाइमे अत्ति व्याघातविरहितं ।
से किं तं ओमोअरिआओ ?, २ दुविहा पण्णत्ता, तंजहा-ब्वोमोअरिआ य भावोमोअरिआ य, से कि तं व्वोमोअरिआ, २ दुविहा पण्णत्ता, तंजहा-उवगरणदब्योमोअरिआ य भत्तपाणदब्बोमोअरिआ थ। से किं तं उवगरणदव्योमोअरिआ, २तिविहा पण्णता, तंजहा-एगे बत्थे एगे पाए चियत्तोषकरणसा| तिवणया, सेतं उवगरणब्बोमोअरिआ। से किं तं भत्तपाणदब्बोमोअरिआ,२ अणेगविहा पण्णत्ता, तंजहा-अहकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे, दुवालसकुकुडिभंडगप्पमाणमेत्ते कवले आहारमाणे अवडोमोअरिआ, सोलसकुपडिअंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोअरिआ, चउव्वीसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ, एकतीसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोअरिआ, बत्तीसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ता, एत्तो एगे
णवि घासेण ऊण आहारमाहारेमाणे समणे णिग्गंधे णो पकामरसभोईत्ति वत्तव्वं सिआ, से तं भत्तपारणवोमोअरिआ, से तं व्वोमोअरिआ।से किंत भावोमोअरिआ?,२अणेगविहा पण्णत्ता, तंजहा-अप्प
कोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोअरिभा, से तं ओमोअरिआ। से
*
*
%ASAA%%%ATK
*
दीप अनुक्रम
*
[१९]
SARERatininemarana
तपस: बाय-अभ्यंतर भेदा:
~214~