________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-
॥३७॥
प्रत
SANSKAR
सूत्रांक
रस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च, 'बाहिरए'त्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तप- तपोभेदः ४ स्तया प्रतीयमानत्वाचेति ॥ १८॥
सू०१८ & से किं तं बाहिरए १२ छविहे, तंजहा-अणसणे ऊणो (अवमो) अरिया भिक्खाअरियारसपरिचाए कायकिलेसे पडिसंलीणया । से कितं अणसणे, २ दुविहे पण्णत्ते, तंजहा-इत्तरिए अ आवकहिए अ। से कित इत्तरिए, २ अणेगविहे पण्णते, तंजहा-चउत्थभत्ते छहभत्ते अट्ठमभत्ते दसमभसे वारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमासिए| भत्ते छम्मासिए भत्ते, से तं इत्तरिए । से किं तं आवकहिए?,२दुविहे पण्णत्ते, तंजहा-पाओवगमणे अभत्तपञ्चक्खाणे असे किं तं पाओवगमणे, २ दुविहे पण्णत्ते, तंजहा-वाघाइमे अ निब्बाघाइमे अ नियमा
अप्पडिकम्मे, से तं पाओवगमणे । से किं तं भत्तपञ्चक्खाणे १,२ दुविहे पण्णते, तंजहा-वाघाइमे अ का निव्वाघाइमे अणियमा सप्पडिकम्मे, से तं भसपञ्चक्खाणे, से तं अणसणे। | 'अणसणे'त्ति भोजननिवृत्तिः, तच्चेकर्तुं न शक्नोति तदा कि कार्यमित्याह-'अवमोयरित्ति अवमोदरस्य करणमवमोदरिका-ऊनोदरतेत्यर्थः, उपलक्षणत्वाचास्य न्यूनोपधिताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्य तदाह-'भिक्खायरियत्ति | [वृत्तिसंक्षेप इत्यर्थः, तत्राप्यशकस्य यत्कार्यं तदाह-'रसपरिवाए'त्ति, तत्राप्यशक्तस्य यत्तदाह-कायकिलेसे', तत्रापि यत्त-||" दाह-पडिसंलीणय'त्ति, 'इत्तरिए'त्ति इत्वरम्-अल्पकालिकमेकोपवासादि षण्मासान्तम् 'आवकहिए' त्ति यावती चासौ8
[१८]
दीप
अनुक्रम
तपस: बाय-अभ्यंतर भेदा:
~213~