________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपातिकम्
॥२६॥
प्रत
सूत्रांक
1१०1
रोषभयाभिलापादिभावानां युगपदसकृत्करणम्, आदिशब्दान्मनोदोषान्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्त्वं २९ श्रीवीरव० अनेकजातिसंश्नयाद्विचित्रत्वम् , इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि ३० आहितविशेषत्वं-वचनान्तरापेक्षया दौकि-* |तविशेषता ३१ साकारत्व-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तवं ३२ सत्त्वपरिगृहीतरव-साहसोपेतता ३३ अपरिखे-1||
सू०१० दितत्वम्-अनायाससम्भवः ३४ अव्युच्छेदित्व-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति ३५ ॥ अथ | प्रकृतवाचना-'आगासगएण'ति आकाशवर्तिना 'चक्रेण धर्मचक्रेण 'आगासगएणं छत्तेणे'ति छत्रत्रयेण 'आगासियाहिति आकाशम्-अम्बरमिताभ्यां-प्राप्ताभ्यां आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पारिताभ्यामित्यर्थः, 'चामराहिंति चामराभ्यांप्रकीर्णकाभ्यां, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'आगासफलियामएणति आकाशतुल्यं स्वच्छ-४ तया यत् स्फटिकं तन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्त । 'धम्मज्झएणं'ति धर्मचक्रवर्तित्वसंसूचकेन केतुना-महेन्द्रध्वजेनेत्यर्थः, 'पुरओ'त्ति अग्रतः 'पकढिज्जमाणेणंति देवैः प्रकृष्यमाणेनेति, 'सद्धिं' सह 'संपरिवुडे'त्ति सम्यक परिकरितः-समन्ताद्वेष्टित इत्यर्थः । 'पुषाणुपुषि'ति पूर्वानुपूयों न पश्चानुपूर्यो नानानुपूा वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्' सञ्चरन्, एतदेवाह-गामाणुग्गामं दूइज्जमाणे त्ति ग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरो ग्रामो प्रामानुग्रामं तद द्रवन्' गच्छन् ,एकस्माद्धामादनन्तरं ग्राममनुलपयन्नित्यर्थः, अनेनाप्रतिबद्धविहारमाह,तत्राप्यौत्सुक्याभावमिति। 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्' स्थानात् स्थानान्तरं गच्छन्द्र प्रामादिषु वा तिष्ठन् 'बहियत्ति बहिस्तात् 'उवणगरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः॥१०॥
दीप अनुक्रम
[१०]
भगवंत-महावीरस्य परिचय:
~183~