________________
आगम
(१२)
प्रत
सूत्रांक
[80]
दीप
अनुक्रम [१०]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... १०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम्
सिणणिभमुहे अवदालिअपुंडरीयणपणे कोआसिअधवलपत्तलच्छे गरुलायतज्ज्जुतुंगणासे उवचिअसिलप्पवालबिंब फलसण्णिभाहरोट्टे पंडुरससिसअलविमलणिम्मल संखगोक्खीरफेणकुंददगरयमुणालिआघवलदंतसेडी अखंडदंते अप्फुडिअदंते अविरलदंते सुणिद्धदंते सुजायदंते एगदंतसेढीविव अणेगदंते हुयवहणित धो५ यतत्ततवणिजरत्तत लतालुजी हे
॥ १६ ॥
Jan Eati
भाग - १४ "औपपातिक"
-
भगवंत- महावीरस्य परिचय:
'पउप्पलगंधसरिसनिस्साससुरभिवयणे' पद्मं - कमलं उत्पलं च - नीलोत्पलमथवा पद्मं पद्मकाभिधानं गन्धद्रव्यमुत्पलं च- उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशः- समो यो निःश्वासः - श्वासवायुस्तेन सुरभि-सुगन्धि वदनं मुखं यस्य स तथा । 'छवी'ति छविमान् उदात्तवर्णः, सुकुमारत्वचा युक्त इत्यर्थः । 'नीरायंकउत्तमपसत्य अइसेयनिरुवमपले' निरातङ्कं - नीरोगमुत्तमं प्रशस्तमतिश्वेतं निरुपमं च पलं-मांस, पाठान्तरेण तलं रूपं यस्य स तथा पाठान्तरपक्षे 'अतिस्सेय' इति अतिश्रेयः - अत्यन्तप्रशस्यम् । 'जलमहकलंक सेयरय दोसवज्जियसरीरनिरुवलेवे' याति व लगति चेति यल:- स्वल्पप्रयत्ना| पनेयः स चासौ मलश्चेति यलमल्लः, स च कलङ्कं च दुष्टतिलकादिकं स्वेदश्च प्रस्वेदो रजश्च-रेणुस्तेषां यो दोषोमालिन्यकरणं तेन वर्जितं शरीरं यस्य स तथा स चासावत एव निरुपलेपश्चेति कर्मधारयः । 'छायाउज्जोइयंगमंगे' छायया दीया | उद्योतितं - प्रकाशितं अङ्गमङ्गं यस्य । 'घणनिचिय सुबद्धल क्खणुण्णय कूडागारनिभपिंडियग्गसिरए' घननिचितम् - अत्यर्थनिबिडं धनवद्वा-अयोघनवत् निचितं सुबद्धं सुष्ठु स्नायुबद्धं लक्षणोन्नतं - प्रशस्तलक्षणं कूटस्य पर्वतशिखरस्य आकारणसंस्थानेन निर्भ-सदृशं यत्तत्तथा, पिण्डिकेव--पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स
For Parts Only
~ 171~
श्रीवीरव०
सू० १०
| ॥ १६ ॥
IKE